Loading...
अथर्ववेद > काण्ड 6 > सूक्त 9

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 6/ सूक्त 9/ मन्त्र 3
    सूक्त - जमदग्नि देवता - गोसमूहः छन्दः - अनुष्टुप् सूक्तम् - कामात्मा सूक्त

    यासां॒ नाभि॑रा॒रेह॑णं हृ॒दि सं॒वन॑नं कृ॒तम्। गावो॑ घृ॒तस्य॑ मा॒तरो॒ऽमूं सं वा॑नयन्तु मे ॥

    स्वर सहित पद पाठ

    यासा॑म् । नाभि॑: । आ॒ऽरेह॑णम् । हृ॒दि। स॒म्ऽवन॑नम् । कृ॒तम् । गाव॑: । घृ॒तस्य॑ । मा॒तर॑: । अ॒भूम् । सम् । व॒न॒य॒न्तु॒ । मे॒ ॥९.३॥


    स्वर रहित मन्त्र

    यासां नाभिरारेहणं हृदि संवननं कृतम्। गावो घृतस्य मातरोऽमूं सं वानयन्तु मे ॥

    स्वर रहित पद पाठ

    यासाम् । नाभि: । आऽरेहणम् । हृदि। सम्ऽवननम् । कृतम् । गाव: । घृतस्य । मातर: । अभूम् । सम् । वनयन्तु । मे ॥९.३॥

    अथर्ववेद - काण्ड » 6; सूक्त » 9; मन्त्र » 3

    Meaning -
    Whose bond is kissing and caress, and love charm is fascination in the heart, may those vibrations of sense and love, creators of the honey sweets of life, bind her in love with me.

    इस भाष्य को एडिट करें
    Top