Sidebar
अथर्ववेद - काण्ड 6/ सूक्त 92/ मन्त्र 2
ज॒वस्ते॑ अर्व॒न्निहि॑तो॒ गुहा॒ यः श्ये॒ने वात॑ उ॒त योऽच॑र॒त्परी॑त्तः। तेन॒ त्वं वा॑जि॒न्बल॑वा॒न्बले॑ना॒जिं ज॑य॒ सम॑ने पारयि॒ष्णुः ॥
स्वर सहित पद पाठज॒व: । ते॒ । अ॒र्व॒न् । निऽहि॑त: । गुहा॑ । य: । श्ये॒ने । वाते॑ । उ॒त । य: । अच॑रत् । परी॑त्त: । तेन॑ । त्वम् । वा॒जि॒न् । बल॑ऽवान् । बले॑न । आ॒जिम् । ज॒य॒ । सम॑ने । पा॒रि॒यि॒ष्णु: ॥९२.२॥
स्वर रहित मन्त्र
जवस्ते अर्वन्निहितो गुहा यः श्येने वात उत योऽचरत्परीत्तः। तेन त्वं वाजिन्बलवान्बलेनाजिं जय समने पारयिष्णुः ॥
स्वर रहित पद पाठजव: । ते । अर्वन् । निऽहित: । गुहा । य: । श्येने । वाते । उत । य: । अचरत् । परीत्त: । तेन । त्वम् । वाजिन् । बलऽवान् । बलेन । आजिम् । जय । समने । पारियिष्णु: ॥९२.२॥
अथर्ववेद - काण्ड » 6; सूक्त » 92; मन्त्र » 2
Subject - Energy, Action, Achievement
Meaning -
O Arvan, O man, O vibrant spirit of the human nation, the power and energy which is concentrated in your heart, vested in the eagle and in the wind, and that which vibrates elsewhere too is ultimately hidden in mystery. By that very spirit and power, O mighty Vajin, win the battle of life. You were born to win in the struggle of existence for evolution and cross the limitations.