Sidebar
अथर्ववेद - काण्ड 6/ सूक्त 92/ मन्त्र 3
त॒नूष्टे॑ वाजिन्त॒न्वं नय॑न्ती वा॒मम॒स्मभ्यं॒ धाव॑तु॒ शर्म॒ तुभ्य॑म्। अह्रु॑तो म॒हो ध॒रुणा॑य दे॒वो दि॒वीव॒ ज्योतिः॒ स्वमा मि॑मीयात् ॥
स्वर सहित पद पाठत॒नू॒: । ते॒ । वा॒जि॒न् । त॒न्व᳡म् । नय॑न्ती । वा॒मम् । अ॒स्मभ्य॑म् । धाव॑तु। शर्म॑ । तुभ्य॑म् । अह्रु॑त: । म॒ह: । ध॒रुणा॑य । दे॒व: । दि॒विऽइ॑व । ज्योति॑: । स्वम् । आ । मि॒मी॒या॒त्॥९२.३॥
स्वर रहित मन्त्र
तनूष्टे वाजिन्तन्वं नयन्ती वाममस्मभ्यं धावतु शर्म तुभ्यम्। अह्रुतो महो धरुणाय देवो दिवीव ज्योतिः स्वमा मिमीयात् ॥
स्वर रहित पद पाठतनू: । ते । वाजिन् । तन्वम् । नयन्ती । वामम् । अस्मभ्यम् । धावतु। शर्म । तुभ्यम् । अह्रुत: । मह: । धरुणाय । देव: । दिविऽइव । ज्योति: । स्वम् । आ । मिमीयात्॥९२.३॥
अथर्ववेद - काण्ड » 6; सूक्त » 92; मन्त्र » 3
Subject - Energy, Action, Achievement
Meaning -
O Vajin, mighty ruler and victorious leader, may your power and person leading the body politic of the nation bring for us and for your self-fulfilment beauty of life, peace and excellence and, may the lord self- refulgent above, without reservation or deviation, create for the great sustaining social order wealth, power and grandeur brilliant as the light in heaven.