Loading...
अथर्ववेद > काण्ड 6 > सूक्त 96

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 6/ सूक्त 96/ मन्त्र 2
    सूक्त - भृग्वङ्गिरा देवता - वनस्पतिः छन्दः - अनुष्टुप् सूक्तम् - चिकित्सा सूक्त

    मु॒ञ्चन्तु॑ मा शप॒थ्या॒दथो॑ वरु॒ण्यादु॒त। अथो॑ य॒मस्य॒ पड्वी॑शा॒द्विश्व॑स्माद्देवकिल्बि॒षात् ॥

    स्वर सहित पद पाठ

    मु॒ञ्चन्तु॑ । मा॒ । श॒प॒थ्या᳡त् । अथो॒ इति॑ । व॒रु॒ण्या᳡त् । उ॒त । अथो॒ इति॑ । य॒मस्य॑ । पड्वी॑शात् । विश्व॑स्मात् । दे॒व॒ऽकि॒ल्बि॒षात् ॥९६.२॥


    स्वर रहित मन्त्र

    मुञ्चन्तु मा शपथ्यादथो वरुण्यादुत। अथो यमस्य पड्वीशाद्विश्वस्माद्देवकिल्बिषात् ॥

    स्वर रहित पद पाठ

    मुञ्चन्तु । मा । शपथ्यात् । अथो इति । वरुण्यात् । उत । अथो इति । यमस्य । पड्वीशात् । विश्वस्मात् । देवऽकिल्बिषात् ॥९६.२॥

    अथर्ववेद - काण्ड » 6; सूक्त » 96; मन्त्र » 2

    Meaning -
    May they save us from the hurt and affliction caused by censure and imprecation, from ailments caused by water, from the snares of Varuna, natural justice, from the fear of untimely death and from offence and violence against natural force. (This mantra is more a prayer for immunity and observance of discipline than for cure of the consequences of a breach of the discipline, or, let us say, it is for prevention and cure both.)

    इस भाष्य को एडिट करें
    Top