Loading...
अथर्ववेद > काण्ड 6 > सूक्त 97

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 6/ सूक्त 97/ मन्त्र 1
    सूक्त - अथर्वा देवता - देवाः छन्दः - त्रिष्टुप् सूक्तम् - शत्रुनाशन सूक्त

    अ॑भि॒भूर्य॒ज्ञो अ॑भि॒भूर॒ग्निर॑भि॒भूः सोमो॑ अभि॒भूरिन्द्रः॑। अ॒भ्यहं वि॑श्वाः॒ पृत॑ना॒ यथासा॑न्ये॒वा वि॑धेमा॒ग्निहो॑त्रा इ॒दं ह॒विः ॥

    स्वर सहित पद पाठ

    अ॒भि॒ऽभू: । य॒ज्ञ: । अ॒भि॒:ऽभू: । अ॒ग्नि: । अ॒भि॒ऽभू:। सोम॑: । अ॒भि॒ऽभू: । इन्द्र॑: । अ॒भि । अहम् । विश्वा॑: । पृत॑ना: । यथा॑ । असा॑नि । ए॒व । वि॒धे॒म॒ । अ॒ग्निऽहो॑त्रा: । इ॒दम् । ह॒वि: ॥९७.१॥


    स्वर रहित मन्त्र

    अभिभूर्यज्ञो अभिभूरग्निरभिभूः सोमो अभिभूरिन्द्रः। अभ्यहं विश्वाः पृतना यथासान्येवा विधेमाग्निहोत्रा इदं हविः ॥

    स्वर रहित पद पाठ

    अभिऽभू: । यज्ञ: । अभि:ऽभू: । अग्नि: । अभिऽभू:। सोम: । अभिऽभू: । इन्द्र: । अभि । अहम् । विश्वा: । पृतना: । यथा । असानि । एव । विधेम । अग्निऽहोत्रा: । इदम् । हवि: ॥९७.१॥

    अथर्ववेद - काण्ड » 6; सूक्त » 97; मन्त्र » 1

    Meaning -
    Yajna is victor over the negativities of life; Agni, light, fire, leader, is victor; Soma, moon, soma, peace, is victor; Indra, omnipotence, is victor. Let us offer this havi of our total activity of life into the yajnic fire of life in such a way that we may be victors over negativities, hate, jealousy and enmity in all our battles of life.

    इस भाष्य को एडिट करें
    Top