Sidebar
अथर्ववेद - काण्ड 7/ सूक्त 1/ मन्त्र 2
स वे॑द पु॒त्रः पि॒तरं॒ स मा॒तरं॒ स सू॒नुर्भु॑व॒त्स भु॑व॒त्पुन॑र्मघः। स द्यामौ॑र्णोद॒न्तरि॑क्षं॒ स्वः स इ॒दं विश्व॑मभव॒त्स आभ॑वत् ॥
स्वर सहित पद पाठस: । वे॒द॒ । पु॒त्र: । पि॒तर॑म् । स: । मा॒तर॑म् । स: । सू॒नु: । भु॒व॒त् । स: । भु॒व॒त् । पुन॑:ऽमघ: । स: । द्याम् । औ॒र्णो॒त् । अ॒न्तरि॑क्षम् । स्व᳡: । स: । इ॒दम् । विश्व॑म् । अ॒भ॒व॒त् । स: । आ । अ॒भ॒व॒त् ॥१.२॥
स्वर रहित मन्त्र
स वेद पुत्रः पितरं स मातरं स सूनुर्भुवत्स भुवत्पुनर्मघः। स द्यामौर्णोदन्तरिक्षं स्वः स इदं विश्वमभवत्स आभवत् ॥
स्वर रहित पद पाठस: । वेद । पुत्र: । पितरम् । स: । मातरम् । स: । सूनु: । भुवत् । स: । भुवत् । पुन:ऽमघ: । स: । द्याम् । और्णोत् । अन्तरिक्षम् । स्व: । स: । इदम् । विश्वम् । अभवत् । स: । आ । अभवत् ॥१.२॥
अथर्ववेद - काण्ड » 7; सूक्त » 1; मन्त्र » 2
Subject - Divine Realisation
Meaning -
He the All-Saviour pervades the heavens and the earth, which are father and mother of the world of existence. He is the creator and the inspirer of life. He takes on the glory and majesty of existence again and again. He pervades, comprehends and sustains the regions of bliss, the regions of light and the middle regions of the sky. He pervades this entire universe. He is present everywhere, here and now and always.