Sidebar
अथर्ववेद - काण्ड 7/ सूक्त 2/ मन्त्र 1
अथ॑र्वाणं पि॒तरं॑ दे॒वब॑न्धुं मा॒तुर्गर्भं॑ पि॒तुरसुं॒ युवा॑नम्। य इ॒मं य॒ज्ञं मन॑सा चि॒केत॒ प्र णो॑ वोच॒स्तमि॒हेह ब्र॑वः ॥
स्वर सहित पद पाठअथ॑र्वाणम् । पि॒तर॑म् । दे॒वऽब॑न्धुम् । मा॒तु: । गर्भ॑म् । पि॒तु: । असु॑म् । युवा॑नम् । य: । इ॒मम् । य॒ज्ञम् । मन॑सा । चि॒केत॑ ।प्र । न॒: । वो॒च॒: । तम् । इ॒ह । इ॒ह । ब्र॒व॒: ॥२.१॥
स्वर रहित मन्त्र
अथर्वाणं पितरं देवबन्धुं मातुर्गर्भं पितुरसुं युवानम्। य इमं यज्ञं मनसा चिकेत प्र णो वोचस्तमिहेह ब्रवः ॥
स्वर रहित पद पाठअथर्वाणम् । पितरम् । देवऽबन्धुम् । मातु: । गर्भम् । पितु: । असुम् । युवानम् । य: । इमम् । यज्ञम् । मनसा । चिकेत ।प्र । न: । वोच: । तम् । इह । इह । ब्रव: ॥२.१॥
अथर्ववेद - काण्ड » 7; सूक्त » 2; मन्त्र » 1
Subject - Brahma Vidya
Meaning -
He that has realised with mind and soul and thus knows this adorable Brahma may speak to us here and now of It: unmoved and immovable, father of existence, controller and concomitant of the divinities such as sun and moon, innermost creative spirit of Mother Nature, the life spirit of the regions of light, ever young beyond age and decay.