Sidebar
अथर्ववेद - काण्ड 7/ सूक्त 112/ मन्त्र 2
मु॒ञ्चन्तु॑ मा शप॒थ्या॒दथो॑ वरु॒ण्यादु॒त। अथो॑ य॒मस्य॒ पड्वी॑शा॒द्विश्व॑स्माद्देवकिल्बि॒षात् ॥
स्वर सहित पद पाठमु॒ञ्चन्तु॑ । मा॒ । श॒प॒थ्या᳡त् । अथो॒ इति॑ । व॒रु॒ण्या᳡त् । उ॒त । अथो॒ इति॑ । य॒मस्य॑ । पड्वी॑शात् । विश्व॑स्मात् । दे॒व॒ऽकि॒ल्बि॒षात् ॥११७.२॥
स्वर रहित मन्त्र
मुञ्चन्तु मा शपथ्यादथो वरुण्यादुत। अथो यमस्य पड्वीशाद्विश्वस्माद्देवकिल्बिषात् ॥
स्वर रहित पद पाठमुञ्चन्तु । मा । शपथ्यात् । अथो इति । वरुण्यात् । उत । अथो इति । यमस्य । पड्वीशात् । विश्वस्मात् । देवऽकिल्बिषात् ॥११७.२॥
अथर्ववेद - काण्ड » 7; सूक्त » 112; मन्त्र » 2
Subject - Freedom from Sin
Meaning -
May they save us from the hurt and affliction caused by censure and imprecation, from ailments caused by water, from the snares of Varuna, lord of natural justice, from the fear of untimely death, and from offence and violence against natural forces of the world. (This mantra is more a prayer for immunity by observance of discipline than for cure of the consequences of a breach of the discipline, or, let us say, a prayer for both prevention and cure.)