Loading...
अथर्ववेद > काण्ड 7 > सूक्त 112

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 7/ सूक्त 112/ मन्त्र 1
    सूक्त - वरुणः देवता - आपः, वरुणः छन्दः - भुरिगनुष्टुप् सूक्तम् - पापनाशन सूक्त

    शुम्भ॑नी॒ द्यावा॑पृथि॒वी अन्ति॑सुम्ने॒ महि॑व्रते। आपः॑ स॒प्त सु॑स्रुवुर्दे॒वीस्ता नो॑ मुञ्च॒न्त्वंह॑सः ॥

    स्वर सहित पद पाठ

    शुम्भ॑नी॒ इति॑ । द्यावा॑पृथि॒वी इति॑ । अन्ति॑सुम्ने॒ इत्यन्ति॑ऽसुम्ने । महि॑व्रते॒ इति॑ महि॑ऽव्रते । आप॑: । स॒प्त । सु॒स्रु॒वु॒: । दे॒वी: । ता: । न॒: । मु॒ञ्च॒न्तु॒ । अंह॑स: ॥११७.१॥


    स्वर रहित मन्त्र

    शुम्भनी द्यावापृथिवी अन्तिसुम्ने महिव्रते। आपः सप्त सुस्रुवुर्देवीस्ता नो मुञ्चन्त्वंहसः ॥

    स्वर रहित पद पाठ

    शुम्भनी इति । द्यावापृथिवी इति । अन्तिसुम्ने इत्यन्तिऽसुम्ने । महिव्रते इति महिऽव्रते । आप: । सप्त । सुस्रुवु: । देवी: । ता: । न: । मुञ्चन्तु । अंहस: ॥११७.१॥

    अथर्ववेद - काण्ड » 7; सूक्त » 112; मन्त्र » 1

    Meaning -
    Heaven and earth, both bright and beautiful, kind and close at heart, which use mighty observers of the laws of existence, and the seven streams of life which flow through pranas, senses and mind, and all through our actions, may all these keep us away and save us from sin and suffering.

    इस भाष्य को एडिट करें
    Top