Sidebar
अथर्ववेद - काण्ड 7/ सूक्त 14/ मन्त्र 3
सावी॒र्हि दे॑व प्रथ॒माय॑ पि॒त्रे व॒र्ष्माण॑मस्मै वरि॒माण॑मस्मै। अथा॒स्मभ्यं॑ सवित॒र्वार्या॑णि दि॒वोदि॑व॒ आ सु॑वा॒ भूरि॑ प॒श्वः ॥
स्वर सहित पद पाठसावी॑: । हि ।दे॒व॒ । प्र॒थ॒माय॑ । पि॒त्रे । व॒र्ष्माण॑म् । अ॒स्मै॒ । व॒रि॒माण॑म् । अ॒स्मै॒ । अथ॑ । अ॒स्मभ्य॑म् । स॒वि॒त॒: । वार्या॑णि । दि॒व:ऽदि॑व: । आ । सु॒व॒ । भूरि॑ । प॒श्व: ॥१५.३॥
स्वर रहित मन्त्र
सावीर्हि देव प्रथमाय पित्रे वर्ष्माणमस्मै वरिमाणमस्मै। अथास्मभ्यं सवितर्वार्याणि दिवोदिव आ सुवा भूरि पश्वः ॥
स्वर रहित पद पाठसावी: । हि ।देव । प्रथमाय । पित्रे । वर्ष्माणम् । अस्मै । वरिमाणम् । अस्मै । अथ । अस्मभ्यम् । सवित: । वार्याणि । दिव:ऽदिव: । आ । सुव । भूरि । पश्व: ॥१५.३॥
अथर्ववेद - काण्ड » 7; सूक्त » 14; मन्त्र » 3
Subject - Worship
Meaning -
Self-refulgent divine Savita is the creator of the first and prime father generator of life, the sun, and also the creator of the refulgent body and vast space of heaven for it and for this humanity. May the divine creator create for us cherished gifts of life and ample cattle wealth day by day.