Loading...
अथर्ववेद > काण्ड 7 > सूक्त 15

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 7/ सूक्त 15/ मन्त्र 1
    सूक्त - भृगुः देवता - सविता छन्दः - त्रिष्टुप् सूक्तम् - सविता सूक्त

    तां स॑वितः स॒त्यस॑वां सुचि॒त्रामाहं वृ॑णे सुम॒तिं वि॒श्ववा॑राम्। याम॑स्य॒ कण्वो॒ अदु॑ह॒त्प्रपी॑नां स॒हस्र॑धारां महि॒षो भगा॑य ॥

    स्वर सहित पद पाठ

    ताम् । स॒वि॒त॒: । स॒त्यऽस॑वाम् । सु॒ऽचि॒त्राम् । आ । अ॒हम् । वृ॒णे॒ । सु॒ऽम॒तिम् । वि॒श्वऽवा॑राम् । याम् । अ॒स्य॒ । कण्व॑: । अदु॑हत् । प्रऽपी॑नाम् । स॒हस्र॑ऽधाराम् । म॒हि॒ष: । भगा॑य ॥१६.१॥


    स्वर रहित मन्त्र

    तां सवितः सत्यसवां सुचित्रामाहं वृणे सुमतिं विश्ववाराम्। यामस्य कण्वो अदुहत्प्रपीनां सहस्रधारां महिषो भगाय ॥

    स्वर रहित पद पाठ

    ताम् । सवित: । सत्यऽसवाम् । सुऽचित्राम् । आ । अहम् । वृणे । सुऽमतिम् । विश्वऽवाराम् । याम् । अस्य । कण्व: । अदुहत् । प्रऽपीनाम् । सहस्रऽधाराम् । महिष: । भगाय ॥१६.१॥

    अथर्ववेद - काण्ड » 7; सूक्त » 15; मन्त्र » 1

    Meaning -
    O lord creator, Savita, I choose and pray for that noble knowledge, wisdom, understanding and culture, truth inspiring, wonderfully unique and universal, abundant giver of fulfilment in a thousand streams, which the mighty saint and sagely scholar prayed for and received for the achievement of honour, prosperity and excellence of life.

    इस भाष्य को एडिट करें
    Top