Loading...
अथर्ववेद > काण्ड 7 > सूक्त 37

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 7/ सूक्त 37/ मन्त्र 1
    सूक्त - अथर्वा देवता - वासः छन्दः - अनुष्टुप् सूक्तम् - वास सूक्त

    अ॒भि त्वा॒ मनु॑जातेन॒ दधा॑मि॒ मम॒ वास॑सा। यथाऽसो॒ मम॒ केव॑लो॒ नान्यासां॑ की॒र्तया॑श्च॒न ॥

    स्वर सहित पद पाठ

    अ॒भ‍ि । त्वा॒ । मनु॑ऽजातेन । दधा॑मि । मम॑ । वास॑सा । यथा॑ । अस॑: । मम॑ । केव॑ल: । न । अ॒न्यासा॑म् । की॒र्तया॑: । च॒न ॥३८.१॥


    स्वर रहित मन्त्र

    अभि त्वा मनुजातेन दधामि मम वाससा। यथाऽसो मम केवलो नान्यासां कीर्तयाश्चन ॥

    स्वर रहित पद पाठ

    अभ‍ि । त्वा । मनुऽजातेन । दधामि । मम । वाससा । यथा । अस: । मम । केवल: । न । अन्यासाम् । कीर्तया: । चन ॥३८.१॥

    अथर्ववेद - काण्ड » 7; सूक्त » 37; मन्त्र » 1

    Meaning -
    With cloth woven with love born of the heart and mind, I tie the knot and hold you to me so that you would be only with me in love and would not even think, much less speak, of others.

    इस भाष्य को एडिट करें
    Top