Sidebar
अथर्ववेद - काण्ड 7/ सूक्त 48/ मन्त्र 2
यास्ते॑ राके सुम॒तयः॑ सु॒पेश॑सो॒ याभि॒र्ददा॑सि दा॒शुषे॒ वसू॑नि। ताभि॑र्नो अ॒द्य सु॒मना॑ उ॒पाग॑हि सहस्रापो॒षं सु॑भगे॒ ररा॑णा ॥
स्वर सहित पद पाठया: । ते॒ । रा॒के॒ । सु॒ऽम॒तय॑: । सु॒ऽपेश॑स: । याभि॑: । ददा॑सि । दा॒शुषे॑ । वसू॑नि । ताभि॑: । न॒: । अ॒द्य । सु॒ऽमना॑: । उ॒प॒ऽआग॑हि । स॒ह॒स्र॒ऽपो॒षम् । सु॒ऽभ॒गे॒ । ररा॑णा॥५०.२॥
स्वर रहित मन्त्र
यास्ते राके सुमतयः सुपेशसो याभिर्ददासि दाशुषे वसूनि। ताभिर्नो अद्य सुमना उपागहि सहस्रापोषं सुभगे रराणा ॥
स्वर रहित पद पाठया: । ते । राके । सुऽमतय: । सुऽपेशस: । याभि: । ददासि । दाशुषे । वसूनि । ताभि: । न: । अद्य । सुऽमना: । उपऽआगहि । सहस्रऽपोषम् । सुऽभगे । रराणा॥५०.२॥
अथर्ववेद - काण्ड » 7; सूक्त » 48; मन्त्र » 2
Subject - Enlightened Love
Meaning -
O Raka, lovely lady of light and generosity, noble are your thoughts and plans, and beautiful your acts of homely management by which you bring in the wealth and pleasures of a happy home to the generous man. With all these, O blessed harbinger of good fortune, happy at heart, come now and bless us, giving a thousand gifts of growth and prosperity.