Loading...
अथर्ववेद > काण्ड 7 > सूक्त 5

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 7/ सूक्त 5/ मन्त्र 3
    सूक्त - अथर्वा देवता - आत्मा छन्दः - पङ्क्तिः सूक्तम् - आत्मा सूक्त

    यद्दे॒वा दे॒वान्ह॒विषा॑ऽयज॒न्ताम॑र्त्या॒न्मन॒सा म॑र्त्येन। मदे॑म॒ तत्र॑ पर॒मे व्योम॒न्पश्ये॑म॒ तदुदि॑तौ॒ सूर्य॑स्य ॥

    स्वर सहित पद पाठ

    यत् । दे॒वा: । दे॒वान् । ह॒विषा॑ । अय॑जन्त । अम॑र्त्यान‌् । मन॑सा । अम॑र्त्येन । मदे॑म । तत्र॑ । प॒र॒मे । विऽओ॑मन् । पश्ये॑म । तत् । उत्ऽइ॑तौ । सूर्य॑स्य ॥५.३॥


    स्वर रहित मन्त्र

    यद्देवा देवान्हविषाऽयजन्तामर्त्यान्मनसा मर्त्येन। मदेम तत्र परमे व्योमन्पश्येम तदुदितौ सूर्यस्य ॥

    स्वर रहित पद पाठ

    यत् । देवा: । देवान् । हविषा । अयजन्त । अमर्त्यान‌् । मनसा । अमर्त्येन । मदेम । तत्र । परमे । विऽओमन् । पश्येम । तत् । उत्ऽइतौ । सूर्यस्य ॥५.३॥

    अथर्ववेद - काण्ड » 7; सूक्त » 5; मन्त्र » 3

    Meaning -
    When and where the sages offer oblations to the immortal divinities with their immortal mind and soul, there let us too rejoice in the presence of Supreme Brahma and see, directly experience, the presence at early dawn of the sun.

    इस भाष्य को एडिट करें
    Top