Loading...
अथर्ववेद > काण्ड 7 > सूक्त 5

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 7/ सूक्त 5/ मन्त्र 4
    सूक्त - अथर्वा देवता - आत्मा छन्दः - अनुष्टुप् सूक्तम् - आत्मा सूक्त

    यत्पुरु॑षेण ह॒विषा॑ य॒ज्ञं दे॒वा अत॑न्वत। अ॑स्ति॒ नु तस्मा॒दोजी॑यो॒ यद्वि॒हव्ये॑नेजि॒रे ॥

    स्वर सहित पद पाठ

    यत् । पुरु॑षेण । ह॒विषा॑ । य॒ज्ञम् ।दे॒वा: । अत॑न्वत । अस्ति॑ । नु । तस्मा॑त् । ओजी॑य: । यत् । वि॒ऽहव्ये॑न । ई॒जि॒रे ॥५.४॥


    स्वर रहित मन्त्र

    यत्पुरुषेण हविषा यज्ञं देवा अतन्वत। अस्ति नु तस्मादोजीयो यद्विहव्येनेजिरे ॥

    स्वर रहित पद पाठ

    यत् । पुरुषेण । हविषा । यज्ञम् ।देवा: । अतन्वत । अस्ति । नु । तस्मात् । ओजीय: । यत् । विऽहव्येन । ईजिरे ॥५.४॥

    अथर्ववेद - काण्ड » 7; सूक्त » 5; मन्त्र » 4

    Meaning -
    When the divine sages perform and extend the yajna with oblations of self-surrender in communion with the Purusha, Supreme Brahma, thereby the yajna grows higher and more powerful since they perform the yajna with the exceptional offer of self-sacrifice through total surrender.

    इस भाष्य को एडिट करें
    Top