अथर्ववेद - काण्ड 7/ सूक्त 50/ मन्त्र 2
तु॒राणा॒मतु॑राणां वि॒शामव॑र्जुषीणाम्। स॒मैतु॑ वि॒श्वतो॒ भगो॑ अन्तर्ह॒स्तं कृ॒तं मम॑ ॥
स्वर सहित पद पाठतु॒राणा॑म् । अतु॑राणाम् । वि॒शाम् । अव॑र्जुषीणाम् । स॒म्ऽऐतु॑ । वि॒श्वत॑: । भग॑: । अ॒न्त॒:ऽह॒स्तम् । कृ॒तम् । मम॑ ॥५२.२॥
स्वर रहित मन्त्र
तुराणामतुराणां विशामवर्जुषीणाम्। समैतु विश्वतो भगो अन्तर्हस्तं कृतं मम ॥
स्वर रहित पद पाठतुराणाम् । अतुराणाम् । विशाम् । अवर्जुषीणाम् । सम्ऽऐतु । विश्वत: । भग: । अन्त:ऽहस्तम् । कृतम् । मम ॥५२.२॥
अथर्ववेद - काण्ड » 7; सूक्त » 50; मन्त्र » 2
Subject - Victory by Karma
Meaning -
Whether they are smart rich wasters or simple hard-pressed fools, let the entire power and money of people addicted to gambling come under my control confiscated under law by Aksharaja, controller of gambling.