Loading...
अथर्ववेद > काण्ड 7 > सूक्त 52

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 7/ सूक्त 52/ मन्त्र 1
    सूक्त - अथर्वा देवता - सांमनस्यम्, अश्विनौ छन्दः - ककुम्मत्यनुष्टुप् सूक्तम् - सांमनस्य सूक्त

    सं॒ज्ञानं॑ नः॒ स्वेभिः॑ सं॒ज्ञान॒मर॑णेभिः। सं॒ज्ञान॑मश्विना यु॒वमि॒हास्मासु॒ नि य॑च्छतम् ॥

    स्वर सहित पद पाठ

    स॒म्ऽज्ञान॑म् । न॒: । स्वेभि॑: । स॒म्ऽज्ञान॑म् । अर॑णेभि: । स॒म्ऽज्ञान॑म् । अ॒श्वि॒ना॒ । यु॒वम् । इ॒ह । अ॒स्मासु॑ । नि । य॒च्छ॒त॒म् ॥५४.१॥


    स्वर रहित मन्त्र

    संज्ञानं नः स्वेभिः संज्ञानमरणेभिः। संज्ञानमश्विना युवमिहास्मासु नि यच्छतम् ॥

    स्वर रहित पद पाठ

    सम्ऽज्ञानम् । न: । स्वेभि: । सम्ऽज्ञानम् । अरणेभि: । सम्ऽज्ञानम् । अश्विना । युवम् । इह । अस्मासु । नि । यच्छतम् ॥५४.१॥

    अथर्ववेद - काण्ड » 7; सूक्त » 52; मन्त्र » 1

    Meaning -
    Let us have harmony and unanimity of mind with our people around, also harmony and unanimity of mind and understanding with the distant and the foreigners. O Ashvins, complementary powers of senior’s communication, mother and father, teacher and preacher, authorities of government and law, in life here, give us harmony, unanimity and mutual understanding of perception, opinion and will in life and corporate affairs.

    इस भाष्य को एडिट करें
    Top