अथर्ववेद - काण्ड 7/ सूक्त 53/ मन्त्र 4
सूक्त - ब्रह्मा
देवता - आयुः, बृहस्पतिः, अश्विनौ
छन्दः - उष्णिग्गर्भार्षी पङ्क्तिः
सूक्तम् - दीर्घायु सूक्त
मेमं प्रा॒णो हा॑सी॒न्मो अ॑पा॒नोव॒हाय॒ परा॑ गात्। स॑प्त॒र्षिभ्य॑ एनं॒ परि॑ ददामि॒ ते ए॑नं स्व॒स्ति ज॒रसे॑ वहन्तु ॥
स्वर सहित पद पाठमा । इ॒मम् । प्रा॒ण: । हा॒सी॒त् । मो इति॑ । अ॒पा॒न: । अ॒व॒ऽहाय॑ । परा॑ । गा॒त् । स॒प्त॒र्षिऽभ्य॑: । ए॒न॒म् । परि॑ । द॒दा॒मि॒ । ते । ए॒न॒म् । स्व॒स्ति । ज॒रसे॑ । व॒ह॒न्तु॒ ॥५५.४॥
स्वर रहित मन्त्र
मेमं प्राणो हासीन्मो अपानोवहाय परा गात्। सप्तर्षिभ्य एनं परि ददामि ते एनं स्वस्ति जरसे वहन्तु ॥
स्वर रहित पद पाठमा । इमम् । प्राण: । हासीत् । मो इति । अपान: । अवऽहाय । परा । गात् । सप्तर्षिऽभ्य: । एनम् । परि । ददामि । ते । एनम् । स्वस्ति । जरसे । वहन्तु ॥५५.४॥
अथर्ववेद - काण्ड » 7; सूक्त » 53; मन्त्र » 4
Subject - Good Health and Age
Meaning -
Let not prana forsake this person. Let not apana leave him and go out. I entrust this person to the vitality and energies of Saptarshis, i.e., five senses, mind and intelligence, or, five main pranas, Dhananjaya prana and Sutratma, cosmic spiritual vitality, which may support, sustain and conduct him with peace and comfort unto full old age.