Sidebar
अथर्ववेद - काण्ड 7/ सूक्त 69/ मन्त्र 1
शं नो॒ वातो॑ वातु॒ शं न॑स्तपतु॒ सूर्यः॑। अहा॑नि॒ शं भ॑वन्तु नः॒ शं रात्री॒ प्रति॑ धीयतां शमु॒षा नो॒ व्यु॑च्छतु ॥
स्वर सहित पद पाठशम् । न॒: । वात॑: । वा॒तु॒ । शम् । न॒: । त॒प॒तु॒ । सूर्य॑: । अहा॑नि। शम् । भ॒व॒न्तु॒। न॒: । शम् । रात्री॑ । प्रति॑ । धी॒य॒ता॒म् । शम् । उ॒षा: । न॒: । वि । उ॒च्छ॒तु॒ ॥७२.१॥
स्वर रहित मन्त्र
शं नो वातो वातु शं नस्तपतु सूर्यः। अहानि शं भवन्तु नः शं रात्री प्रति धीयतां शमुषा नो व्युच्छतु ॥
स्वर रहित पद पाठशम् । न: । वात: । वातु । शम् । न: । तपतु । सूर्य: । अहानि। शम् । भवन्तु। न: । शम् । रात्री । प्रति । धीयताम् । शम् । उषा: । न: । वि । उच्छतु ॥७२.१॥
अथर्ववेद - काण्ड » 7; सूक्त » 69; मन्त्र » 1
Subject - Prayer for Peace
Meaning -
Let the winds blow at peace for peace and exhilaration for us. Let the sun shine in peace for peace and warmth of life for us. Let the days be bright at peace and give us peace and joy. May the night bring us peace and bliss. May the dawn bring us peace and joy with