Sidebar
अथर्ववेद - काण्ड 7/ सूक्त 75/ मन्त्र 1
सूक्त - उपरिबभ्रवः
देवता - अघ्न्या
छन्दः - त्रिष्टुप्
सूक्तम् - अघ्न्या सूक्त
प्र॒जाव॑तीः सू॒यव॑से रु॒शन्तीः॑ शु॒द्धा अ॒पः सु॑प्रपा॒णे पिब॑न्तीः। मा व॑ स्ते॒न ई॑शत॒ माघशं॑सः॒ परि॑ वो रु॒द्रस्य॑ हे॒तिर्वृ॑णक्तु ॥
स्वर सहित पद पाठप्र॒जाऽव॑ती: । सु॒ऽयव॑से । रु॒शन्ती॑: । शु॒ध्दा: । अ॒प: । सु॒ऽप्र॒पा॒ने । पिब॑न्ती: । मा । व॒: । स्ते॒न: । ई॒श॒त॒ । मा । अ॒घऽशं॑स: । परि॑ । व॒: । रु॒द्रस्य॑ । हे॒ति: । वृ॒ण॒क्तु॒ ॥७९.१॥
स्वर रहित मन्त्र
प्रजावतीः सूयवसे रुशन्तीः शुद्धा अपः सुप्रपाणे पिबन्तीः। मा व स्तेन ईशत माघशंसः परि वो रुद्रस्य हेतिर्वृणक्तु ॥
स्वर रहित पद पाठप्रजाऽवती: । सुऽयवसे । रुशन्ती: । शुध्दा: । अप: । सुऽप्रपाने । पिबन्ती: । मा । व: । स्तेन: । ईशत । मा । अघऽशंस: । परि । व: । रुद्रस्य । हेति: । वृणक्तु ॥७९.१॥
अथर्ववेद - काण्ड » 7; सूक्त » 75; मन्त्र » 1
Subject - Inviolate Inviolable
Meaning -
(Inviolate, inviolable cows, children of the earth) blest with noble progeny, roaming around and browsing on lush green fields and pastures, drinking pure water in clear pools and lakes, let no thief rule over you, no sinner, no contemner, and no strike of the violent to fall on you.