Sidebar
अथर्ववेद - काण्ड 7/ सूक्त 78/ मन्त्र 2
अ॒स्मै क्ष॒त्राणि॑ धा॒रय॑न्तमग्ने यु॒नज्मि॑ त्वा॒ ब्रह्म॑णा॒ दैव्ये॑न। दी॑दि॒ह्यस्मभ्यं॒ द्रवि॑णे॒ह भ॒द्रं प्रेमं वो॑चो हवि॒र्दां दे॒वता॑सु ॥
स्वर सहित पद पाठअ॒स्मै । क्ष॒त्राणि॑ । धा॒रय॑न्तम् । अ॒ग्ने॒ । यु॒नज्मि॑ । त्वा॒ । ब्रह्म॑णा । दैव्ये॑न । दी॒दि॒हि । अ॒स्मभ्य॑म् । द्रवि॑णा । इ॒ह । भ॒द्रम् । प्र । इ॒मम् । वो॒च॒: । ह॒वि॒:ऽदाम् । दे॒वता॑सु ॥८३.२॥
स्वर रहित मन्त्र
अस्मै क्षत्राणि धारयन्तमग्ने युनज्मि त्वा ब्रह्मणा दैव्येन। दीदिह्यस्मभ्यं द्रविणेह भद्रं प्रेमं वोचो हविर्दां देवतासु ॥
स्वर रहित पद पाठअस्मै । क्षत्राणि । धारयन्तम् । अग्ने । युनज्मि । त्वा । ब्रह्मणा । दैव्येन । दीदिहि । अस्मभ्यम् । द्रविणा । इह । भद्रम् । प्र । इमम् । वोच: । हवि:ऽदाम् । देवतासु ॥८३.२॥
अथर्ववेद - काण्ड » 7; सूक्त » 78; मन्त्र » 2
Subject - Freedom from Bondage
Meaning -
Agni, enlightened soul, bearing as you do the powers and obligations of governance, defence and development for this social order, I join you, Agni, enlightened ruler, with the divine knowledge of Veda for the ruler. Shine, reveal and create for us the wealth, honour and excellence of a noble order and speak well of this social order among the divines as a pious order, grateful and generous giver of homage to the divinities of nature and humanity.