Loading...
अथर्ववेद > काण्ड 7 > सूक्त 80

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 7/ सूक्त 80/ मन्त्र 2
    सूक्त - अथर्वा देवता - पौर्णमासी छन्दः - अनुष्टुप् सूक्तम् - पूर्णिमा सूक्त

    वृ॑ष॒भं वा॒जिनं॑ व॒यं पौ॑र्णमा॒सं य॑जामहे। स नो॑ ददा॒त्वक्षि॑तां र॒यिमनु॑पदस्वतीम् ॥

    स्वर सहित पद पाठ

    वृ॒ष॒भम् । वा॒जिन॑म् । व॒यम् । पौ॒र्ण॒ऽमा॒सम् । य॒जा॒म॒हे॒ । स: । न॒: । द॒दा॒तु॒ । अक्षि॑ताम् । र॒यिम् । अनु॑पऽदस्वतीम् ॥८५.२॥


    स्वर रहित मन्त्र

    वृषभं वाजिनं वयं पौर्णमासं यजामहे। स नो ददात्वक्षितां रयिमनुपदस्वतीम् ॥

    स्वर रहित पद पाठ

    वृषभम् । वाजिनम् । वयम् । पौर्णऽमासम् । यजामहे । स: । न: । ददातु । अक्षिताम् । रयिम् । अनुपऽदस्वतीम् ॥८५.२॥

    अथर्ववेद - काण्ड » 7; सूक्त » 80; मन्त्र » 2

    Meaning -
    We honour, adore and join the virile, all conquering full moon of the night of light divine, spirit of the light of life. May the light divine give us unviolated, inviolable and imperishable wealth, honour and excellence of life.

    इस भाष्य को एडिट करें
    Top