Sidebar
अथर्ववेद - काण्ड 7/ सूक्त 80/ मन्त्र 3
सूक्त - अथर्वा
देवता - प्रजापतिः
छन्दः - त्रिष्टुप्
सूक्तम् - पूर्णिमा सूक्त
प्रजा॑पते॒ न त्वदे॒तान्य॒न्यो विश्वा॑ रू॒पाणि॑ परि॒भूर्ज॑जान। यत्का॑मास्ते जुहु॒मस्तन्नो॑ अस्तु व॒यं स्या॑म॒ पत॑यो रयी॒णाम् ॥
स्वर सहित पद पाठप्रजा॑ऽपते । न । त्वत् । ए॒तानि॑ । अ॒न्य: । विश्वा॑ । रू॒पाणि॑ । प॒रि॒ऽभू: । ज॒जा॒न॒ । यत्ऽका॑मा: । ते॒ । जु॒हु॒म: । तत् । न॒: । अ॒स्तु॒ । व॒यम् । स्या॒म॒ । पत॑य: । र॒यी॒णाम् ॥८५.३॥
स्वर रहित मन्त्र
प्रजापते न त्वदेतान्यन्यो विश्वा रूपाणि परिभूर्जजान। यत्कामास्ते जुहुमस्तन्नो अस्तु वयं स्याम पतयो रयीणाम् ॥
स्वर रहित पद पाठप्रजाऽपते । न । त्वत् । एतानि । अन्य: । विश्वा । रूपाणि । परिऽभू: । जजान । यत्ऽकामा: । ते । जुहुम: । तत् । न: । अस्तु । वयम् । स्याम । पतय: । रयीणाम् ॥८५.३॥
अथर्ववेद - काण्ड » 7; सूक्त » 80; मन्त्र » 3
Subject - Purnima
Meaning -
O Prajapati, creator and sustainer of the life forms of existence, no one other than you, Lord Supreme, creates and comprehends all the forms of life in existence. We pray, may that we love and, for which we adore and worship you with yajna, be true and fulfilled. May we be masters of wealth, honour and excellence.