अथर्ववेद - काण्ड 7/ सूक्त 81/ मन्त्र 3
सूक्त - अथर्वा
देवता - सावित्री, सूर्यः, चन्द्रमाः
छन्दः - अनुष्टुप्
सूक्तम् - सूर्य-चन्द्र सूक्त
सोम॑स्यांशो युधां प॒तेऽनू॑नो॒ नाम॒ वा अ॑सि। अनू॑नं दर्श मा कृधि प्र॒जया॑ च॒ धने॑न च ॥
स्वर सहित पद पाठसोम॑स्य । अं॒शो॒ इति॑ । यु॒धा॒म् । प॒ते॒ । अनू॑न: । नाम॑ । वै । अ॒सि॒ । अनू॑नम् । द॒र्श॒ । मा॒ । कृ॒धि॒ । प्र॒ऽजया॑ । च॒ । धने॑न । च॒ ॥८६.३॥
स्वर रहित मन्त्र
सोमस्यांशो युधां पतेऽनूनो नाम वा असि। अनूनं दर्श मा कृधि प्रजया च धनेन च ॥
स्वर रहित पद पाठसोमस्य । अंशो इति । युधाम् । पते । अनून: । नाम । वै । असि । अनूनम् । दर्श । मा । कृधि । प्रऽजया । च । धनेन । च ॥८६.३॥
अथर्ववेद - काण्ड » 7; सूक्त » 81; मन्त्र » 3
Subject - Two Divine Children
Meaning -
O Sun, O Moon, reflection of Soma, lord supreme creator and bliss of existence, O divine protector and promoter of the struggle of life, you are faultless, perfect and full for sure. O light all blissful, make me full and perfect, wanting in nothing. Bless me with wealth and progeny.