Loading...
अथर्ववेद > काण्ड 7 > सूक्त 81

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 7/ सूक्त 81/ मन्त्र 3
    सूक्त - अथर्वा देवता - सावित्री, सूर्यः, चन्द्रमाः छन्दः - अनुष्टुप् सूक्तम् - सूर्य-चन्द्र सूक्त

    सोम॑स्यांशो युधां प॒तेऽनू॑नो॒ नाम॒ वा अ॑सि। अनू॑नं दर्श मा कृधि प्र॒जया॑ च॒ धने॑न च ॥

    स्वर सहित पद पाठ

    सोम॑स्य । अं॒शो॒ इति॑ । यु॒धा॒म् । प॒ते॒ । अनू॑न: । नाम॑ । वै । अ॒सि॒ । अनू॑नम् । द॒र्श॒ । मा॒ । कृ॒धि॒ । प्र॒ऽजया॑ । च॒ । धने॑न । च॒ ॥८६.३॥


    स्वर रहित मन्त्र

    सोमस्यांशो युधां पतेऽनूनो नाम वा असि। अनूनं दर्श मा कृधि प्रजया च धनेन च ॥

    स्वर रहित पद पाठ

    सोमस्य । अंशो इति । युधाम् । पते । अनून: । नाम । वै । असि । अनूनम् । दर्श । मा । कृधि । प्रऽजया । च । धनेन । च ॥८६.३॥

    अथर्ववेद - काण्ड » 7; सूक्त » 81; मन्त्र » 3

    Meaning -
    O Sun, O Moon, reflection of Soma, lord supreme creator and bliss of existence, O divine protector and promoter of the struggle of life, you are faultless, perfect and full for sure. O light all blissful, make me full and perfect, wanting in nothing. Bless me with wealth and progeny.

    इस भाष्य को एडिट करें
    Top