अथर्ववेद - काण्ड 7/ सूक्त 81/ मन्त्र 6
सूक्त - अथर्वा
देवता - सावित्री, सूर्यः, चन्द्रमाः
छन्दः - त्रिष्टुप्
सूक्तम् - सूर्य-चन्द्र सूक्त
यं दे॒वा अं॒शुमा॑प्या॒यय॑न्ति॒ यमक्षि॑त॒मक्षि॑ता भ॒क्षय॑न्ति। तेना॒स्मानिन्द्रो॒ वरु॑णो॒ बृह॒स्पति॒रा प्या॑ययन्तु॒ भुव॑नस्य गो॒पाः ॥
स्वर सहित पद पाठयम् । दे॒वा: । अं॒शुम् । आ॒ऽप्या॒यय॑न्ति । यम् । अक्षि॑तम् । अक्षि॑ता: । भ॒क्षय॑न्ति । तेन॑ । अ॒स्मान् । इन्द्र॑: । वरु॑ण: । बृह॒स्पति॑: । आ । प्या॒य॒य॒न्तु॒ । भुव॑नस्य । गो॒पा: ॥८६.६॥
स्वर रहित मन्त्र
यं देवा अंशुमाप्याययन्ति यमक्षितमक्षिता भक्षयन्ति। तेनास्मानिन्द्रो वरुणो बृहस्पतिरा प्याययन्तु भुवनस्य गोपाः ॥
स्वर रहित पद पाठयम् । देवा: । अंशुम् । आऽप्याययन्ति । यम् । अक्षितम् । अक्षिता: । भक्षयन्ति । तेन । अस्मान् । इन्द्र: । वरुण: । बृहस्पति: । आ । प्याययन्तु । भुवनस्य । गोपा: ॥८६.६॥
अथर्ववेद - काण्ड » 7; सूक्त » 81; मन्त्र » 6
Subject - Two Divine Children
Meaning -
That immortal soma of bliss and holy energy which the divinities augment, and which unviolated soma the unviolated people share and internalise, by that energy and bliss, may Indra, the sun, Varuna, the moon, and Brhaspati, lord of expansive space and boundless knowledge, protectors and procreators of the universe, augment our life, with that may they bless us.