Loading...
अथर्ववेद > काण्ड 7 > सूक्त 88

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 7/ सूक्त 88/ मन्त्र 1
    सूक्त - गरुत्मान् देवता - तक्षकः छन्दः - त्र्यवसाना बृहती सूक्तम् - सर्पविषनाशन सूक्त

    अपे॒ह्यरि॑र॒स्यरि॒र्वा अ॑सि वि॒षे वि॒षम॑पृक्था वि॒षमिद्वा अ॑पृक्थाः। अहि॑मे॒वाभ्यपे॑हि॒ तं ज॑हि ॥

    स्वर सहित पद पाठ

    अप॑ । इ॒हि॒ । अरि॑: । अ॒सि॒ । अरि॑: । वै । अ॒सि॒ । वि॒षे । वि॒षम्। अ॒पृ॒क्था॒: । वि॒षम् । इत् । वै । अ॒पृ॒क्था॒: । अहि॑म् । ए॒व । अ॒भि॒ऽअपे॑हि । तम् । ज॒हि॒ ॥९३.१॥


    स्वर रहित मन्त्र

    अपेह्यरिरस्यरिर्वा असि विषे विषमपृक्था विषमिद्वा अपृक्थाः। अहिमेवाभ्यपेहि तं जहि ॥

    स्वर रहित पद पाठ

    अप । इहि । अरि: । असि । अरि: । वै । असि । विषे । विषम्। अपृक्था: । विषम् । इत् । वै । अपृक्था: । अहिम् । एव । अभिऽअपेहि । तम् । जहि ॥९३.१॥

    अथर्ववेद - काण्ड » 7; सूक्त » 88; मन्त्र » 1

    Meaning -
    Get out and go, you are an enemy, surely you are an enemy. You have mixed and added poison into poison. It is now worse, the poison. Surely you have mixed, added and intensified the poison. Go back to the snake. Kill the snake.

    इस भाष्य को एडिट करें
    Top