Loading...
अथर्ववेद > काण्ड 7 > सूक्त 89

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 7/ सूक्त 89/ मन्त्र 1
    सूक्त - सिन्धुद्वीपः देवता - अग्निः छन्दः - अनुष्टुप् सूक्तम् - दिव्यआपः सूक्त

    अ॒पो दि॒व्या अ॑चायिषं॒ रसे॑न॒ सम॑पृक्ष्महि। पय॑स्वानग्न॒ आग॑मं॒ तं मा॒ सं सृ॑ज॒ वर्च॑सा ॥

    स्वर सहित पद पाठ

    अ॒प:। दि॒व्या: । अ॒चा॒यि॒ष॒म् । रसे॑न । सम् । अ॒पृ॒क्ष्म॒हि॒ । पय॑स्वान् । अ॒ग्ने॒ । आ । अ॒ग॒म॒म् । तम् । मा॒ । सम् । सृ॒ज॒ । वर्च॑सा ॥९४.१॥


    स्वर रहित मन्त्र

    अपो दिव्या अचायिषं रसेन समपृक्ष्महि। पयस्वानग्न आगमं तं मा सं सृज वर्चसा ॥

    स्वर रहित पद पाठ

    अप:। दिव्या: । अचायिषम् । रसेन । सम् । अपृक्ष्महि । पयस्वान् । अग्ने । आ । अगमम् । तम् । मा । सम् । सृज । वर्चसा ॥९४.१॥

    अथर्ववेद - काण्ड » 7; सूक्त » 89; मन्त्र » 1

    Meaning -
    I have collected and honoured the nectar flow of life’s action and experience and we mix and intensify it with the beauty and flavour of life’s bliss. O Agni, leading light of life, sagely scholar, I come with the experience of life’s fluidity of light and joy, pray refine and rarefy me with lustre and glory of life further.

    इस भाष्य को एडिट करें
    Top