Loading...
अथर्ववेद > काण्ड 7 > सूक्त 90

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 7/ सूक्त 90/ मन्त्र 2
    सूक्त - अङ्गिराः देवता - मन्त्रोक्ताः छन्दः - विराट्पुरस्ताद्बृहती सूक्तम् - शत्रुबलनाशन सूक्त

    व॒यं तद॑स्य॒ सम्भृ॑तं॒ वस्विन्द्रे॑ण॒ वि भ॑जामहै। म्ला॒पया॑मि भ्र॒जः शि॒भ्रं वरु॑णस्य व्र॒तेन॑ ते ॥

    स्वर सहित पद पाठ

    व॒यम् । तत् । अ॒स्य॒ । सम्ऽभृ॑तम् । वसु॑ । इन्द्रे॑ण । वि । भ॒जा॒म॒है॒ । म्ला॒पया॑मि । भ्र॒ज: । शि॒भ्रम् । वरु॑णस्य । व्र॒तेन॑ । ते॒ ॥९५.२॥


    स्वर रहित मन्त्र

    वयं तदस्य सम्भृतं वस्विन्द्रेण वि भजामहै। म्लापयामि भ्रजः शिभ्रं वरुणस्य व्रतेन ते ॥

    स्वर रहित पद पाठ

    वयम् । तत् । अस्य । सम्ऽभृतम् । वसु । इन्द्रेण । वि । भजामहै । म्लापयामि । भ्रज: । शिभ्रम् । वरुणस्य । व्रतेन । ते ॥९५.२॥

    अथर्ववेद - काण्ड » 7; सूक्त » 90; मन्त्र » 2

    Meaning -
    We freeze and confiscate the collected strength of money and materials of the destroyer by the order of the ruler. O violent saboteur and destroyer, by the law of social justice we eliminate the fire of your passion and power.

    इस भाष्य को एडिट करें
    Top