Loading...
अथर्ववेद > काण्ड 7 > सूक्त 94

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 7/ सूक्त 94/ मन्त्र 1
    सूक्त - अथर्वा देवता - सोमः छन्दः - अनुष्टुप् सूक्तम् - सांमनस्य सूक्त

    ध्रु॒वं ध्रु॒वेण॑ ह॒विषाव॒ सोमं॑ नयामसि। यथा॑ न॒ इन्द्रः॒ केव॑ली॒र्विशः॒ संम॑नस॒स्कर॑त् ॥

    स्वर सहित पद पाठ

    ध्रु॒वम् । ध्रु॒वेण॑ । ह॒विषा॑ । अव॑ । सोम॑म् । न॒या॒म॒सि॒ । यथा॑ । न॒: । इन्द्र॑: । केव॑ली: । विश॑: । सम्ऽम॑नस: । कर॑त् ॥९९.१॥


    स्वर रहित मन्त्र

    ध्रुवं ध्रुवेण हविषाव सोमं नयामसि। यथा न इन्द्रः केवलीर्विशः संमनसस्करत् ॥

    स्वर रहित पद पाठ

    ध्रुवम् । ध्रुवेण । हविषा । अव । सोमम् । नयामसि । यथा । न: । इन्द्र: । केवली: । विश: । सम्ऽमनस: । करत् ॥९९.१॥

    अथर्ववेद - काण्ड » 7; सूक्त » 94; मन्त्र » 1

    Meaning -
    With unshakable constancy of mind, love and loyalty, and with total yajnic homage of cooperation, we serve Soma, lord of peace and gracious ruler, so that Indra, master ruler and protector, may make the people free, self-governing and happy at heart.

    इस भाष्य को एडिट करें
    Top