Sidebar
अथर्ववेद - काण्ड 7/ सूक्त 95/ मन्त्र 2
सूक्त - कपिञ्जलः
देवता - गृध्रौ
छन्दः - भुरिगनुष्टुप्
सूक्तम् - शत्रुनाशन सूक्त
अ॒हमे॑ना॒वुद॑तिष्ठिपं॒ गावौ॑ श्रान्त॒सदा॑विव। कु॑र्कु॒रावि॑व॒ कूज॑न्तावु॒दव॑न्तौ॒ वृका॑विव ॥
स्वर सहित पद पाठअ॒हम् । ए॒नौ॒ । उत् । अ॒ति॒ष्ठि॒प॒म् । गावौ॑ । श्रा॒न्त॒सदौ॑ऽइव । कु॒र्कु॒रौऽइ॑व । कूज॑न्तौ । उ॒त्ऽअव॑न्तौ । वृकौ॑ऽइव ॥१००.२॥
स्वर रहित मन्त्र
अहमेनावुदतिष्ठिपं गावौ श्रान्तसदाविव। कुर्कुराविव कूजन्तावुदवन्तौ वृकाविव ॥
स्वर रहित पद पाठअहम् । एनौ । उत् । अतिष्ठिपम् । गावौ । श्रान्तसदौऽइव । कुर्कुरौऽइव । कूजन्तौ । उत्ऽअवन्तौ । वृकौऽइव ॥१००.२॥
अथर्ववेद - काण्ड » 7; सूक्त » 95; मन्त्र » 2
Subject - Vultures of the Mind
Meaning -
I have settled these two like two cows resting in the stall, controlled them like two growling dogs, like two ferocious wolves.