Loading...
अथर्ववेद > काण्ड 7 > सूक्त 96

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 7/ सूक्त 96/ मन्त्र 1
    सूक्त - कपिञ्जलः देवता - वयः छन्दः - अनुष्टुप् सूक्तम् - शत्रुनाशन सूक्त

    अस॑द॒न्गावः॒ सद॒नेऽप॑प्तद्वस॒तिं वयः॑। आ॒स्थाने॒ पर्व॑ता अस्थुः॒ स्थाम्नि॑ वृ॒क्काव॑तिष्ठिपम् ॥

    स्वर सहित पद पाठ

    अस॑दन् । गाव॑: । सद॑ने । अप॑प्तत् । व॒स॒तिम् । वय॑: । आ॒ऽस्थाने॑ । पर्व॑ता: । अ॒स्थु॒: । स्थाम्नि॑ । वृ॒क्कौ । अ॒ति॒ष्ठि॒प॒म् ॥१०१.१॥


    स्वर रहित मन्त्र

    असदन्गावः सदनेऽपप्तद्वसतिं वयः। आस्थाने पर्वता अस्थुः स्थाम्नि वृक्कावतिष्ठिपम् ॥

    स्वर रहित पद पाठ

    असदन् । गाव: । सदने । अपप्तत् । वसतिम् । वय: । आऽस्थाने । पर्वता: । अस्थु: । स्थाम्नि । वृक्कौ । अतिष्ठिपम् ॥१०१.१॥

    अथर्ववेद - काण्ड » 7; सूक्त » 96; मन्त्र » 1

    Meaning -
    The senses are quiet, withdrawn, as cows resting in the stall, the bird of the mind has flown back home for rest, the clouds of imagination are back to rest in the mind, I have kept the two kidneys in proper place and function for eliminating the blocking and disturbing wastes and poisons of body chemistry.

    इस भाष्य को एडिट करें
    Top