Sidebar
अथर्ववेद - काण्ड 7/ सूक्त 98/ मन्त्र 1
सूक्त - अथर्वा
देवता - इन्द्रः, विश्वे देवाः
छन्दः - विराट्त्रिष्टुप्
सूक्तम् - हवि सूक्त
सं ब॒र्हिर॒क्तं ह॒विषा॑ घृ॒तेन॒ समिन्द्रे॑ण॒ वसु॑ना॒ सं म॒रुद्भिः॑। सं दे॒वैर्वि॒श्वदे॑वेभिर॒क्तमिन्द्रं॑ गछतु ह॒विः स्वाहा॑ ॥
स्वर सहित पद पाठसम् । ब॒र्हि: । अ॒क्तम् । ह॒विषा॑ । घृ॒तेन॑ । सम् । इन्द्रे॑ण । वसु॑ना । सम् । म॒रुत्ऽभि॑: । सम् । दे॒वै: । वि॒श्वऽदे॑वेभि: । अ॒क्तम् । इन्द्र॑म् । ग॒च्छ॒तु॒ । ह॒वि: । स्वाहा॑ ॥१०३.१॥
स्वर रहित मन्त्र
सं बर्हिरक्तं हविषा घृतेन समिन्द्रेण वसुना सं मरुद्भिः। सं देवैर्विश्वदेवेभिरक्तमिन्द्रं गछतु हविः स्वाहा ॥
स्वर रहित पद पाठसम् । बर्हि: । अक्तम् । हविषा । घृतेन । सम् । इन्द्रेण । वसुना । सम् । मरुत्ऽभि: । सम् । देवै: । विश्वऽदेवेभि: । अक्तम् । इन्द्रम् । गच्छतु । हवि: । स्वाहा ॥१०३.१॥
अथर्ववेद - काण्ड » 7; सूक्त » 98; मन्त्र » 1
Subject - Yajna
Meaning -
Let this oblation of homage, hallowed and intensified with fragrant inputs, with ghrta, with the electric energy of the waves of winds, with valuable refinements, with the winds, with the words and wishes of divine personalities, with the virtues of the divine forces of nature, reach unto the sky, the space, the sun and, ultimately, Indra, Lord Omnipotent. This is the word of truth in thought, word and deed.