अथर्ववेद - काण्ड 8/ सूक्त 4/ मन्त्र 3
सूक्त - चातनः
देवता - इन्द्रासोमौ, अर्यमा
छन्दः - जगती
सूक्तम् - शत्रुदमन सूक्त
इन्द्रा॑सोमा दु॒ष्कृतो॑ व॒व्रे अ॒न्तर॑नारम्भ॒णे तम॑सि॒ प्र वि॑ध्यतम्। यतो॒ नैषां॒ पुन॒रेक॑श्च॒नोदय॒त्तद्वा॑मस्तु॒ सह॑से मन्यु॒मच्छवः॑ ॥
स्वर सहित पद पाठइन्द्रा॑सोमा । दु॒:ऽकृत॑: । व॒व्रे । अ॒न्त: । अ॒ना॒र॒म्भ॒णे । तम॑सि । प्र । वि॒ध्य॒त॒म् । यत॒: । न । ए॒षा॒म् । पुन॑: । एक॑: । च॒न । उ॒त्ऽअय॑त् । तत् । वा॒म् । अ॒स्तु॒ । सह॑से । म॒न्यु॒ऽमत् । शव॑: ॥४.३॥
स्वर रहित मन्त्र
इन्द्रासोमा दुष्कृतो वव्रे अन्तरनारम्भणे तमसि प्र विध्यतम्। यतो नैषां पुनरेकश्चनोदयत्तद्वामस्तु सहसे मन्युमच्छवः ॥
स्वर रहित पद पाठइन्द्रासोमा । दु:ऽकृत: । वव्रे । अन्त: । अनारम्भणे । तमसि । प्र । विध्यतम् । यत: । न । एषाम् । पुन: । एक: । चन । उत्ऽअयत् । तत् । वाम् । अस्तु । सहसे । मन्युऽमत् । शव: ॥४.३॥
अथर्ववेद - काण्ड » 8; सूक्त » 4; मन्त्र » 3
Subject - Destruction of Enemies
Meaning -
Indra and Soma, fix the evil doers and throw them into deep dungeon of darkness without remission so that no one of them may raise his head for evil doing. That power of yours full of patience, fortitude and courage, that righteous passion should be for the destruction of evil and sabotage agaist life and social harmony.