Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 8/ सूक्त 4/ मन्त्र 10
    सूक्त - चातनः देवता - इन्द्रासोमौ, अर्यमा छन्दः - त्रिष्टुप् सूक्तम् - शत्रुदमन सूक्त

    यो नो॒ रसं॒ दिप्स॑ति पि॒त्वो अ॑ग्ने॒ अश्वा॑नां॒ गवां॒ यस्त॒नूना॑म्। रि॒पु स्ते॒न स्ते॑य॒कृद्द॒भ्रमे॑तु॒ नि ष ही॑यतां त॒न्वा॒ तना॑ च ॥

    स्वर सहित पद पाठ

    य: । न॒: । रस॑म् । दिप्स॑ति । प‍ि॒त्व: । अ॒ग्ने॒ । अश्वा॑नम् । गवा॑म् । य: । त॒नूना॑म् । रि॒पु: । स्ते॒न: । स्ते॒य॒ऽकृत् । द॒भ्रम् । ए॒तु॒ । नि । स: । ही॒य॒ता॒म् । त॒न्वा᳡ । तना॑ । च॒ ॥४.१०॥


    स्वर रहित मन्त्र

    यो नो रसं दिप्सति पित्वो अग्ने अश्वानां गवां यस्तनूनाम्। रिपु स्तेन स्तेयकृद्दभ्रमेतु नि ष हीयतां तन्वा तना च ॥

    स्वर रहित पद पाठ

    य: । न: । रसम् । दिप्सति । प‍ित्व: । अग्ने । अश्वानम् । गवाम् । य: । तनूनाम् । रिपु: । स्तेन: । स्तेयऽकृत् । दभ्रम् । एतु । नि । स: । हीयताम् । तन्वा । तना । च ॥४.१०॥

    अथर्ववेद - काण्ड » 8; सूक्त » 4; मन्त्र » 10

    Meaning -
    O lord of light and vitality, Agni, whoever pollutes the flavour, taste and vitality of our food and injures and impairs the vigour and power of our horses, cows and our bodies, let such enemy, the thief, the robber, the saboteur, be reduced to nullity and himself suffer debility of body and even deprivation of future extension and progeny.

    इस भाष्य को एडिट करें
    Top