Loading...
ऋग्वेद मण्डल - 10 के सूक्त 134 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 10/ सूक्त 134/ मन्त्र 7
    ऋषिः - गोधा देवता - इन्द्र: छन्दः - पङ्क्तिः स्वरः - पञ्चमः

    नकि॑र्देवा मिनीमसि॒ नकि॒रा यो॑पयामसि मन्त्र॒श्रुत्यं॑ चरामसि । प॒क्षेभि॑रपिक॒क्षेभि॒रत्रा॒भि सं र॑भामहे ॥

    स्वर सहित पद पाठ

    नकिः॑ । दे॒वाः॒ । मि॒नी॒म॒सि॒ । नकिः॑ । आ । यो॒प॒या॒म॒सि॒ । म॒न्त्र॒ऽश्रुत्य॑म् । च॒रा॒म॒सि॒ । प॒क्षेभिः॑ । अ॒पि॒ऽक॒क्षेभिः॑ । अत्र॑ । अ॒भि । सम् । र॒भा॒म॒हे॒ ॥


    स्वर रहित मन्त्र

    नकिर्देवा मिनीमसि नकिरा योपयामसि मन्त्रश्रुत्यं चरामसि । पक्षेभिरपिकक्षेभिरत्राभि सं रभामहे ॥

    स्वर रहित पद पाठ

    नकिः । देवाः । मिनीमसि । नकिः । आ । योपयामसि । मन्त्रऽश्रुत्यम् । चरामसि । पक्षेभिः । अपिऽकक्षेभिः । अत्र । अभि । सम् । रभामहे ॥ १०.१३४.७

    ऋग्वेद - मण्डल » 10; सूक्त » 134; मन्त्र » 7
    अष्टक » 8; अध्याय » 7; वर्ग » 22; मन्त्र » 7

    भावार्थ - राष्ट्रवासी लोकांनी राष्ट्रात कुणाची हिंसा करू नये. वैदिक आचरणाचा लोप करू नये. राष्ट्राच्या सुखशांतीसाठी मित्र व पुत्र इत्यादी सहित राष्ट्रात कर्तव्य संलग्न असावे. ॥७॥

    इस भाष्य को एडिट करें
    Top