Loading...
ऋग्वेद मण्डल - 10 के सूक्त 17 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 10/ सूक्त 17/ मन्त्र 11
    ऋषिः - देवश्रवा यामायनः देवता - आपः सोमो वा छन्दः - निचृत्त्रिष्टुप् स्वरः - धैवतः

    द्र॒प्सश्च॑स्कन्द प्रथ॒माँ अनु॒ द्यूनि॒मं च॒ योनि॒मनु॒ यश्च॒ पूर्व॑: । स॒मा॒नं योनि॒मनु॑ सं॒चर॑न्तं द्र॒प्सं जु॑हो॒म्यनु॑ स॒प्त होत्रा॑: ॥

    स्वर सहित पद पाठ

    द्र॒प्सः । च॒स्क॒न्द॒ । प्र॒थ॒माम् । अनु॑ । द्यून् । इ॒मम् । च॒ । योनि॑म् । अनु॑ । यः । च॒ । पूर्वः॑ । स॒मा॒नम् । योनि॑म् । अनु॑ । स॒म्ऽचर॑न्तम् । द्र॒प्सम् । जु॒हो॒मि॒ । अनु॑ । स॒प्त । होत्राः॑ ॥


    स्वर रहित मन्त्र

    द्रप्सश्चस्कन्द प्रथमाँ अनु द्यूनिमं च योनिमनु यश्च पूर्व: । समानं योनिमनु संचरन्तं द्रप्सं जुहोम्यनु सप्त होत्रा: ॥

    स्वर रहित पद पाठ

    द्रप्सः । चस्कन्द । प्रथमाम् । अनु । द्यून् । इमम् । च । योनिम् । अनु । यः । च । पूर्वः । समानम् । योनिम् । अनु । सम्ऽचरन्तम् । द्रप्सम् । जुहोमि । अनु । सप्त । होत्राः ॥ १०.१७.११

    ऋग्वेद - मण्डल » 10; सूक्त » 17; मन्त्र » 11
    अष्टक » 7; अध्याय » 6; वर्ग » 25; मन्त्र » 1

    भावार्थ - द्युस्थानी लोकांना (गोलांना) सूर्य त्यांच्यापेक्षा पूर्वभावी (प्रथम) रूपाने प्राप्त होतो. नंतर या पृथ्वीला प्राप्त होतो. सात रश्मी त्या सूर्याबरोबर विचरण करतात. त्यांचा उपयोग माणसांच्या चिकित्सेसाठी केला पाहिजे. याच प्रकारे पृथ्वीवर औषधीरसालाही चिकित्सेसाठी उपयोगात आणले पाहिजे. ॥११॥

    इस भाष्य को एडिट करें
    Top