Loading...
ऋग्वेद मण्डल - 10 के सूक्त 51 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 10/ सूक्त 51/ मन्त्र 8
    ऋषिः - अग्निः सौचीकः देवता - देवाः छन्दः - भुरिक्त्रिष्टुप् स्वरः - धैवतः

    प्र॒या॒जान्मे॑ अनुया॒जाँश्च॒ केव॑ला॒नूर्ज॑स्वन्तं ह॒विषो॑ दत्त भा॒गम् । घृ॒तं चा॒पां पुरु॑षं॒ चौष॑धीनाम॒ग्नेश्च॑ दी॒र्घमायु॑रस्तु देवाः ॥

    स्वर सहित पद पाठ

    प्र॒ऽया॒जान् । मे॒ । अ॒नु॒ऽया॒जान् । च॒ । केव॑लान् । ऊर्ज॑स्वन्तम् । ह॒विषः॑ । द॒त्त॒ । भा॒गम् । घृ॒तम् । च॒ । अ॒पाम् । पुरु॑षम् । च॒ । ओष॑धीनाम् । अ॒ग्नेः । च॒ । दी॒र्घम् । आयुः॑ । अ॒स्तु॒ । दे॒वाः॒ ॥


    स्वर रहित मन्त्र

    प्रयाजान्मे अनुयाजाँश्च केवलानूर्जस्वन्तं हविषो दत्त भागम् । घृतं चापां पुरुषं चौषधीनामग्नेश्च दीर्घमायुरस्तु देवाः ॥

    स्वर रहित पद पाठ

    प्रऽयाजान् । मे । अनुऽयाजान् । च । केवलान् । ऊर्जस्वन्तम् । हविषः । दत्त । भागम् । घृतम् । च । अपाम् । पुरुषम् । च । ओषधीनाम् । अग्नेः । च । दीर्घम् । आयुः । अस्तु । देवाः ॥ १०.५१.८

    ऋग्वेद - मण्डल » 10; सूक्त » 51; मन्त्र » 8
    अष्टक » 8; अध्याय » 1; वर्ग » 11; मन्त्र » 3

    भावार्थ - आत्म्याला अर्थात माणसाला इंदियांद्वारे असे भक्षणयोग्य पदार्थ व पेय पदार्थ घेतले पाहिजेत ज्यामुळे या संसारात दीर्घ जीवन मिळावे व वैज्ञानिकांनी जल औषधी व खनिज पदार्थांद्वारे विद्युतचा आविष्कार असा करावा ज्यामुळे त्याच्या धनात्मक, ऋणात्मक बलांद्वारे त्याचा गतिक्रम खूप दिवस चालावा. ॥८॥

    इस भाष्य को एडिट करें
    Top