Loading...
ऋग्वेद मण्डल - 10 के सूक्त 51 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 10/ सूक्त 51/ मन्त्र 9
    ऋषिः - देवाः देवता - अग्निः सौचीकः छन्दः - भुरिक्त्रिष्टुप् स्वरः - धैवतः

    तव॑ प्रया॒जा अ॑नुया॒जाश्च॒ केव॑ल॒ ऊर्ज॑स्वन्तो ह॒विष॑: सन्तु भा॒गाः । तवा॑ग्ने य॒ज्ञो॒३॒॑ऽयम॑स्तु॒ सर्व॒स्तुभ्यं॑ नमन्तां प्र॒दिश॒श्चत॑स्रः ॥

    स्वर सहित पद पाठ

    तव॑ । प्र॒ऽया॒जाः । अ॒नु॒ऽया॒जाः । च॒ । केव॑ले । ऊर्ज॑स्वन्तः । ह॒विषः॑ । स॒न्तु॒ । भा॒गाः । तव॑ । अ॒ग्ने॒ । य॒ज्ञः । अ॒यम् । अ॒स्तु॒ । सर्वः॑ । तुभ्य॑म् । न॒म॒न्ता॒म् । प्र॒ऽदिशः॑ । चत॑स्रः ॥


    स्वर रहित मन्त्र

    तव प्रयाजा अनुयाजाश्च केवल ऊर्जस्वन्तो हविष: सन्तु भागाः । तवाग्ने यज्ञो३ऽयमस्तु सर्वस्तुभ्यं नमन्तां प्रदिशश्चतस्रः ॥

    स्वर रहित पद पाठ

    तव । प्रऽयाजाः । अनुऽयाजाः । च । केवले । ऊर्जस्वन्तः । हविषः । सन्तु । भागाः । तव । अग्ने । यज्ञः । अयम् । अस्तु । सर्वः । तुभ्यम् । नमन्ताम् । प्रऽदिशः । चतस्रः ॥ १०.५१.९

    ऋग्वेद - मण्डल » 10; सूक्त » 51; मन्त्र » 9
    अष्टक » 8; अध्याय » 1; वर्ग » 11; मन्त्र » 4

    भावार्थ - माणसाचे संपूर्ण खान, पान व विषयभोग जगात लिप्त करणारे नसावेत, तर खरे कल्याण व मोक्षाचे साधन बनावे. संपूर्ण दिशांच्या प्रजेत त्याची प्रतिष्ठा असावी, असे माणसाने स्वत:ला बनवावे. विद्युतचे धनात्मक व ऋणात्मक तार आपापल्या स्थानी वेगवेगळे असावेत. ते संपूर्ण यंत्राच्या कलांना स्वाधीन करून चालवू शकतील. ॥९॥

    इस भाष्य को एडिट करें
    Top