Loading...
ऋग्वेद मण्डल - 10 के सूक्त 8 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 10/ सूक्त 8/ मन्त्र 2
    ऋषिः - त्रिशिरास्त्वाष्ट्रः देवता - अग्निः छन्दः - विराट्त्रिष्टुप् स्वरः - धैवतः

    मु॒मोद॒ गर्भो॑ वृष॒भः क॒कुद्मा॑नस्रे॒मा व॒त्सः शिमी॑वाँ अरावीत् । स दे॒वता॒त्युद्य॑तानि कृ॒ण्वन्त्स्वेषु॒ क्षये॑षु प्रथ॒मो जि॑गाति ॥

    स्वर सहित पद पाठ

    मु॒मोद॑ । गर्भः॑ । वृ॒ष॒भः । क॒कुत्ऽमा॑न् । अ॒स्रे॒मा । व॒त्सः । शिमी॑ऽवान् । अ॒रा॒वी॒त् । सः । दे॒वऽता॑ति । उत्ऽय॑तानि । कृ॒ण्वन् । स्वेषु॑ । क्षये॑षु । प्र॒थ॒मः । जि॒गा॒ति॒ ॥


    स्वर रहित मन्त्र

    मुमोद गर्भो वृषभः ककुद्मानस्रेमा वत्सः शिमीवाँ अरावीत् । स देवतात्युद्यतानि कृण्वन्त्स्वेषु क्षयेषु प्रथमो जिगाति ॥

    स्वर रहित पद पाठ

    मुमोद । गर्भः । वृषभः । ककुत्ऽमान् । अस्रेमा । वत्सः । शिमीऽवान् । अरावीत् । सः । देवऽताति । उत्ऽयतानि । कृण्वन् । स्वेषु । क्षयेषु । प्रथमः । जिगाति ॥ १०.८.२

    ऋग्वेद - मण्डल » 10; सूक्त » 8; मन्त्र » 2
    अष्टक » 7; अध्याय » 6; वर्ग » 3; मन्त्र » 2

    भावार्थ - अग्नी हा महान तेजबलाने संपन्न, द्यावापृथ्वीमय जगात विकसित झालेला, प्राण्यांना प्रकाशसुखात ठेवणारा आहे. तो अल्प असूनही बलवान आहे. मोठमोठी कार्ये करणारा आहे. द्युलोकात सूर्यरूपाने, अंतरिक्षात विद्युतरूपाने, पृथ्वीवर अग्निरूपाने मुख्यत: वर्तमान आहे. राजा किंवा विद्वानांनी अग्निद्वारे अनेक कार्ये करावीत व लाभ करून घ्यावेत, तसेच स्वत:ही त्यांनी इतरांसाठी लाभकारी-उपकारक बनले पाहिजे. ॥२॥

    इस भाष्य को एडिट करें
    Top