Loading...
ऋग्वेद मण्डल - 6 के सूक्त 69 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 6/ सूक्त 69/ मन्त्र 2
    ऋषिः - भरद्वाजो बार्हस्पत्यः देवता - इन्द्राविष्णू छन्दः - त्रिष्टुप् स्वरः - धैवतः

    या विश्वा॑सां जनि॒तारा॑ मती॒नामिन्द्रा॒विष्णू॑ क॒लशा॑ सोम॒धाना॑। प्र वां॒ गिरः॑ श॒स्यमा॑ना अवन्तु॒ प्र स्तोमा॑सो गी॒यमा॑नासो अ॒र्कैः ॥२॥

    स्वर सहित पद पाठ

    या । विश्वा॑साम् । ज॒नि॒तारा॑ । म॒ती॒नाम् । इन्द्रा॒विष्णू॒ इति॑ । क॒लशा॑ । सो॒म॒ऽधाना॑ । प्र । वा॒म् । गिरः॑ । श॒स्यमा॑नाः । अ॒व॒न्तु॒ । प्र । स्तोमा॑सः । गी॒यमा॑नासः । अ॒र्कैः ॥


    स्वर रहित मन्त्र

    या विश्वासां जनितारा मतीनामिन्द्राविष्णू कलशा सोमधाना। प्र वां गिरः शस्यमाना अवन्तु प्र स्तोमासो गीयमानासो अर्कैः ॥२॥

    स्वर रहित पद पाठ

    या। विश्वासाम्। जनितारा। मतीनाम्। इन्द्राविष्णू इति। कलशा। सोमऽधाना। प्र। वाम्। गिरः। शस्यमानाः। अवन्तु। प्र। स्तोमासः। गीयमानासः। अर्कैः ॥२॥

    ऋग्वेद - मण्डल » 6; सूक्त » 69; मन्त्र » 2
    अष्टक » 5; अध्याय » 1; वर्ग » 13; मन्त्र » 2

    भावार्थ - या मंत्रात वाचकलुप्तोपमालंकार आहे. हे विद्वानांनो ! जे वायू व विद्युत बुद्धी वाढविणारे व सर्व विद्या धारण करणारे असतात त्यांचा उत्तम प्रकारे प्रयोग करून विद्या, शिक्षण व वाणीचे चांगल्या प्रकारे रक्षण करा. ॥ २ ॥

    इस भाष्य को एडिट करें
    Top