Loading...
ऋग्वेद मण्डल - 7 के सूक्त 59 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 7/ सूक्त 59/ मन्त्र 2
    ऋषिः - वसिष्ठः देवता - मरुतः छन्दः - पङ्क्तिः स्वरः - पञ्चमः

    यु॒ष्माकं॑ देवा॒ अव॒साह॑नि प्रि॒य ई॑जा॒नस्त॑रति॒ द्विषः॑। प्र स क्षयं॑ तिरते॒ वि म॒हीरिषो॒ यो वो॒ वरा॑य॒ दाश॑ति ॥२॥

    स्वर सहित पद पाठ

    यु॒ष्माक॑म् । देवाः॑ । अव॑सा । अह॑नि । प्रि॒ये । ई॒जा॒नः । त॒र॒ति॒ । द्विषः॑ । प्र । सः । क्षय॑म् । ति॒र॒ते॒ । वि । म॒हीः । इषः॑ । यः । वः॒ । वरा॑य । दाश॑ति ॥


    स्वर रहित मन्त्र

    युष्माकं देवा अवसाहनि प्रिय ईजानस्तरति द्विषः। प्र स क्षयं तिरते वि महीरिषो यो वो वराय दाशति ॥२॥

    स्वर रहित पद पाठ

    युष्माकम्। देवाः। अवसा। अहनि। प्रिये। ईजानः। तरति। द्विषः। प्र। सः। क्षयम्। तिरते। वि। महीः। इषः। यः। वः। वराय। दाशति ॥२॥

    ऋग्वेद - मण्डल » 7; सूक्त » 59; मन्त्र » 2
    अष्टक » 5; अध्याय » 4; वर्ग » 29; मन्त्र » 2

    भावार्थ - हे माणसांनो ! जे दुष्टांचे निवारक, सर्व रक्षक, विद्या ऐश्वर्यप्रद, सुखाने वसविणारे विद्वान असतील तर त्यांची सेवा व संग करून विद्या प्राप्त करा. ॥ २ ॥

    इस भाष्य को एडिट करें
    Top