Loading...

मन्त्र चुनें

  • यजुर्वेद का मुख्य पृष्ठ
  • यजुर्वेद - अध्याय 24/ मन्त्र 9
    ऋषिः - प्रजापतिर्ऋषिः देवता - अग्न्यादयो देवताः छन्दः - निचृत् पङ्क्तिः स्वरः - पञ्चमः
    7

    कृ॒ष्णग्री॑वाऽआग्ने॒या ब॒भ्रवः॑ सौ॒म्याः श्वे॒ता वा॑य॒व्याऽअवि॑ज्ञाता॒ऽअदि॑त्यै॒ सरू॑पा धा॒त्रे व॑त्सत॒र्यो दे॒वानां॒ पत्नी॑भ्यः॥९॥

    स्वर सहित पद पाठ

    कृ॒ष्णग्री॑वा॒ इति॑ कृ॒ष्णऽग्री॑वाः। आ॒ग्ने॒याः। ब॒भ्रवः॑। सौ॒म्याः। श्वे॒ताः। वा॒य॒व्याः᳕। अवि॑ज्ञाता॒ इत्यवि॑ऽज्ञाताः। अदि॑त्यै। सरू॑पा॒ऽइति॒ सऽरू॑पाः। धा॒त्रे। व॒त्स॒त॒र्य्यः᳖। दे॒वाना॑म्। पत्नी॑भ्यः ॥९ ॥


    स्वर रहित मन्त्र

    कृष्णग्रीवाऽआग्नेया बभ्रवः सौम्याः श्वेता वायव्या अविज्ञाता अदित्यै सरूपा धात्रे वत्सतर्या देवानाम्पत्नीभ्यः ॥


    स्वर रहित पद पाठ

    कृष्णग्रीवा इति कृष्णऽग्रीवाः। आग्नेयाः। बभ्रवः। सौम्याः। श्वेताः। वायव्याः। अविज्ञाता इत्यविऽज्ञाताः। अदित्यै। सरूपाऽइति सऽरूपाः। धात्रे। वत्सतर्य्यः। देवानाम्। पत्नीभ्यः॥९॥

    यजुर्वेद - अध्याय » 24; मन्त्र » 9
    Acknowledgment

    भावार्थ - जे पशू काळ्या गळयाचे असतात ते अग्नीदेवतेप्रमाणे असतात व जे मुंगूसाच्या रंगाचे असतात ते सोमदेवतेप्रमाणे असतात. जे श्वेत असतात ते वायुदेवतेप्रमाणे असतात. जे विशेष चिन्हांनी जाणता येत नाहीत ते कधी नष्ट न होणाऱ्या उत्पत्तीरूपी क्रियेसारखे असतात. जे धारण करण्यायोग्य गुणांचे असतात ते वायूप्रमाणे व जे सूर्यकिरणांप्रमाणे पदार्थ असतात त्यांचा व्यवहारात चांगल्याप्रकारे उपयोग केला पाहिजे.

    इस भाष्य को एडिट करें
    Top