Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 171
ऋषिः - मेधातिथिः काण्वः देवता - इन्द्रः छन्दः - गायत्री स्वरः - षड्जः काण्ड नाम - ऐन्द्रं काण्डम्
1

स꣡द꣢स꣣स्प꣢ति꣣म꣡द्भु꣢तं प्रि꣣य꣡मिन्द्र꣢꣯स्य꣣ का꣡म्य꣢म् । स꣣निं꣢ मे꣣धा꣡म꣢यासिषम् ॥१७१॥

स्वर सहित पद पाठ

स꣡द꣢꣯सः । प꣡ति꣢꣯म् । अ꣡द्भु꣢꣯तम् । अत् । भु꣣तम् । प्रिय꣢म् । इ꣡न्द्र꣢꣯स्य । का꣡म्य꣢꣯म् । स꣣नि꣢म् । मे꣣धा꣢म् । अ꣣यासिषम् ॥१७१॥


स्वर रहित मन्त्र

सदसस्पतिमद्भुतं प्रियमिन्द्रस्य काम्यम् । सनिं मेधामयासिषम् ॥१७१॥


स्वर रहित पद पाठ

सदसः । पतिम् । अद्भुतम् । अत् । भुतम् । प्रियम् । इन्द्रस्य । काम्यम् । सनिम् । मेधाम् । अयासिषम् ॥१७१॥

सामवेद - मन्त्र संख्या : 171
(कौथुम) पूर्वार्चिकः » प्रपाठक » 2; अर्ध-प्रपाठक » 2; दशतिः » 3; मन्त्र » 7
(राणानीय) पूर्वार्चिकः » अध्याय » 2; खण्ड » 6;
Acknowledgment

Lafzi Maana -

لفظی معنیٰ: (سدسہ پِتم) دُنیا روُپ گھر کے پتی، مالک، سوامی (ادبھُتم) عجیب و غریب حےران کُن طاقتوں والے (اِندرسیہ) اِندریوں کے سوامی جیو آتما کے (پریّم کا میّم) پیارے کامنا کرنے کے یوگیہ ۰پرمیشور کو (سِنم) دَھرم اَدھرم نیائے انیائے میں تمیز کر سکنے والی (میدھام) ستیہ دھرم آدی دھارنا والی بُدھی کو ہے بھگوان! میں یاچتا (مانگتا) ہوں۔

Tashree -

مانگتا ہوں اِندر پیارے! اِندر کی کمنیہ بُدھی، راستے ہوں شُدھ جس سے اور جیون کی ہو شُدھی۔

इस भाष्य को एडिट करें
Top