Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 185
ऋषिः - कण्वो घौरः देवता - इन्द्रः छन्दः - गायत्री स्वरः - षड्जः काण्ड नाम - ऐन्द्रं काण्डम्
4

य꣡ꣳ रक्ष꣢꣯न्ति꣣ प्र꣡चे꣢तसो꣣ व꣡रु꣢णो मि꣣त्रो꣡ अ꣢र्य꣣मा꣢ । न꣢ किः꣣ स꣡ द꣢भ्यते꣣ ज꣡नः꣢ ॥१८५॥

स्वर सहित पद पाठ

य꣢म् । र꣡क्ष꣢꣯न्ति । प्र꣡चे꣢꣯तसः । प्र । चे꣣तसः । व꣡रु꣢꣯णः । मि꣣त्रः꣢ । मि꣣ । त्रः꣢ । अ꣣र्यमा꣢ । न । किः꣣ । सः꣢ । द꣣भ्यते । ज꣡नः꣢꣯ ॥१८५॥


स्वर रहित मन्त्र

यꣳ रक्षन्ति प्रचेतसो वरुणो मित्रो अर्यमा । न किः स दभ्यते जनः ॥१८५॥


स्वर रहित पद पाठ

यम् । रक्षन्ति । प्रचेतसः । प्र । चेतसः । वरुणः । मित्रः । मि । त्रः । अर्यमा । न । किः । सः । दभ्यते । जनः ॥१८५॥

सामवेद - मन्त्र संख्या : 185
(कौथुम) पूर्वार्चिकः » प्रपाठक » 2; अर्ध-प्रपाठक » 2; दशतिः » 5; मन्त्र » 1
(राणानीय) पूर्वार्चिकः » अध्याय » 2; खण्ड » 8;
Acknowledgment

Lafzi Maana -

پرمیشور کی (ورُون) پاپ نوارن کی شکتی (مِتر) اُس کی مترتا اور (اریما) طرف داری سے الگ مُنصفانہ شکتی نیائے کی (یم چرچتیسہ) جس عابد عارف کی یہ تینوں طاقتیں (رکھشنتی) حفاظت کرتی ہیں (سہ جنہ نہ کی دمیتّے) وہ اُپاسک منش کسی بھی بدی کے خیال سے دبایا نہیں جا سکتا۔ یعنی جو بدی سے دُور بھگوان کا پیارا اور ہمیشہ انصاف پسند بنا رہتا ہے، اُس کو کوئی نشٹ نہیں کر سکتا۔

Tashree -

اِیشور کا دوست بن عادل ہو اور بدیوں سے دُور، کیا مجال ہے کون تیرا بال بینکا کر سکے۔

इस भाष्य को एडिट करें
Top