Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 229
ऋषिः - मेधातिथिः काण्वः देवता - इन्द्रः छन्दः - गायत्री स्वरः - षड्जः काण्ड नाम - ऐन्द्रं काण्डम्
1

ब्रा꣡ह्म꣢णादिन्द्र꣣ रा꣡ध꣢सः꣣ पि꣢बा꣣ सो꣡म꣢मृ꣣तू꣡ꣳरनु꣢꣯ । त꣢वे꣣द꣢ꣳ स꣣ख्य꣡मस्तृ꣢꣯तम् ॥२२९॥

स्वर सहित पद पाठ

ब्रा꣡ह्म꣢꣯णात् । इ꣣न्द्र । रा꣡ध꣢꣯सः । पि꣡ब꣢꣯ । सो꣡म꣢꣯म् । ऋ꣣तू꣢न् । अ꣡नु꣢꣯ । त꣡व꣢꣯ । इ꣣द꣢म् । स꣣ख्य꣢म् । स꣣ । ख्य꣢म् । अ꣡स्तृ꣢꣯तम् । अ । स्तृ꣣तम् ॥२२९॥


स्वर रहित मन्त्र

ब्राह्मणादिन्द्र राधसः पिबा सोममृतूꣳरनु । तवेदꣳ सख्यमस्तृतम् ॥२२९॥


स्वर रहित पद पाठ

ब्राह्मणात् । इन्द्र । राधसः । पिब । सोमम् । ऋतून् । अनु । तव । इदम् । सख्यम् । स । ख्यम् । अस्तृतम् । अ । स्तृतम् ॥२२९॥

सामवेद - मन्त्र संख्या : 229
(कौथुम) पूर्वार्चिकः » प्रपाठक » 3; अर्ध-प्रपाठक » 1; दशतिः » 4; मन्त्र » 7
(राणानीय) पूर्वार्चिकः » अध्याय » 2; खण्ड » 12;
Acknowledgment

Lafzi Maana -

ہے اِندر (براہمنات رادھسا سومم پبا) سِدّھی حاصل کرنے والے برہم گیانیوں کے ذریعے بنائے گئے سوم رس کو منظور کیجئے (رِتون انو) جو موسموں کے مطابق ہے تاکہ (توُ) آپ کا اپنے پیارے اُپاسکوں کے ساتھ (اِدم سکھیم استرِتم) مترتا کا رشتہ اٹوٹ بنا رہے۔

Tashree -

اِندر دیو پربھو ہمارے سوم رس کو پیجئے، مِترتا کی بھینٹ ہے مضبوط اِس کو کیجئے۔

इस भाष्य को एडिट करें
Top