Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 230
ऋषिः - मेधातिथिः काण्वः
देवता - इन्द्रः
छन्दः - गायत्री
स्वरः - षड्जः
काण्ड नाम - ऐन्द्रं काण्डम्
1
व꣣यं꣡ घा꣢ ते꣣ अ꣡पि꣢ स्मसि स्तो꣣ता꣡र꣢ इन्द्र गिर्वणः । त्वं꣡ नो꣢ जिन्व सोमपाः ॥२३०॥
स्वर सहित पद पाठव꣣य꣢म् । घ꣣ । ते । अ꣡पि꣢꣯ । स्म꣣सि । स्तोता꣡रः꣢ । इ꣣न्द्र । गिर्वणः । गिः । वनः । त्व꣢म् । नः꣣ । जिन्व । सोमपाः । सोम । पाः ॥२३०॥
स्वर रहित मन्त्र
वयं घा ते अपि स्मसि स्तोतार इन्द्र गिर्वणः । त्वं नो जिन्व सोमपाः ॥२३०॥
स्वर रहित पद पाठ
वयम् । घ । ते । अपि । स्मसि । स्तोतारः । इन्द्र । गिर्वणः । गिः । वनः । त्वम् । नः । जिन्व । सोमपाः । सोम । पाः ॥२३०॥
सामवेद - मन्त्र संख्या : 230
(कौथुम) पूर्वार्चिकः » प्रपाठक » 3; अर्ध-प्रपाठक » 1; दशतिः » 4; मन्त्र » 8
(राणानीय) पूर्वार्चिकः » अध्याय » 2; खण्ड » 12;
Acknowledgment
(कौथुम) पूर्वार्चिकः » प्रपाठक » 3; अर्ध-प्रपाठक » 1; दशतिः » 4; मन्त्र » 8
(राणानीय) पूर्वार्चिकः » अध्याय » 2; खण्ड » 12;
Acknowledgment
Mazmoon - ہم آپ کے ہی ہیں!
Lafzi Maana -
(گرونہ اِندر) وید بانی سے گائے گئے اِندر پرمیشور! (ویم گھ تے سمسی) یقیناً ہم آپ کے ہی ہیں (اپی ستوتارہ) آپ کے ہی ستوتر گاتے رہتے ہیں (سوم پاتوّم جنو) سوم امرت آنند کا پان کئے ہوئے جیسے آپ ہیں، ہمیں بھی اپنے اِس آنند سے آنندت کیجئے۔
Tashree -
گِرو نہ ہیں آپ میری بانیوں کو بھی سنو، آپ کے ہی بنے رہیں ایسی مہربانی کرو۔
इस भाष्य को एडिट करें