Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 28
ऋषिः - शुनः शेप आजीगर्तिः
देवता - अग्निः
छन्दः - गायत्री
स्वरः - षड्जः
काण्ड नाम - आग्नेयं काण्डम्
5
इ꣣म꣢मू꣣ षु꣢꣫ त्वम꣣स्मा꣡क꣢ꣳ स꣣निं꣡ गा꣢य꣣त्रं꣡ नव्या꣢꣯ꣳसम् । अ꣡ग्ने꣢ दे꣣वे꣢षु꣣ प्र꣡ वो꣢चः ॥२८॥
स्वर सहित पद पाठइ꣣म꣢म् । उ꣣ । सु꣢ । त्वम् । अ꣣स्मा꣡क꣢म् । स꣣नि꣢म् । गा꣣यत्र꣢म् । न꣡व्याँ꣢꣯सम् । अ꣡ग्ने꣢꣯ । दे꣣वे꣡षु꣢ । प्र । वो꣣चः ॥२८॥
स्वर रहित मन्त्र
इममू षु त्वमस्माकꣳ सनिं गायत्रं नव्याꣳसम् । अग्ने देवेषु प्र वोचः ॥२८॥
स्वर रहित पद पाठ
इमम् । उ । सु । त्वम् । अस्माकम् । सनिम् । गायत्रम् । नव्याँसम् । अग्ने । देवेषु । प्र । वोचः ॥२८॥
सामवेद - मन्त्र संख्या : 28
(कौथुम) पूर्वार्चिकः » प्रपाठक » 1; अर्ध-प्रपाठक » 1; दशतिः » 3; मन्त्र » 8
(राणानीय) पूर्वार्चिकः » अध्याय » 1; खण्ड » 3;
Acknowledgment
(कौथुम) पूर्वार्चिकः » प्रपाठक » 1; अर्ध-प्रपाठक » 1; दशतिः » 3; मन्त्र » 8
(राणानीय) पूर्वार्चिकः » अध्याय » 1; खण्ड » 3;
Acknowledgment
Mazmoon - وید بانی کا داتا
Lafzi Maana -
َننت (وِدّیا مئے پرمیشور! جسے آغازِ دُنیا میں (دیویشوُ) پُنیہ آتما (پاک رُوح) اگنی، وایوُ، آدتیہ اور انگرہ رشیوں کی آتماؤں میں (تُوّم) آپ نے (نویانسم) نیاگیان دینے والے (گایترم) گایتری آدی چھندوں سے بھرا ہوا (سنّم) سب کو سُکھ دینے والے چاروں ویدوں کا (پرووچ) اُپدیش کیا تھا اور آگے کے کلپوں (سرِشٹیوں) میں بھی کرتے رہو گے۔ ویسے (اسما کم) ہماری آتماؤں میں (ایتم) اس وید وِدّیا کا اُپدیش (سُو) اچھی پرکار کیجئے۔
इस भाष्य को एडिट करें