Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 306
ऋषिः - प्रस्कण्वः काण्वः
देवता - इन्द्रः
छन्दः - बृहती
स्वरः - मध्यमः
काण्ड नाम - ऐन्द्रं काण्डम्
4
अ꣣यं꣢ वां꣣ म꣡धु꣢मत्तमः सु꣣तः꣢꣫ सोमो꣣ दि꣡वि꣢ष्टिषु । त꣡म꣢श्विना पिबतं ति꣣रो꣡अ꣢ह्न्यं ध꣣त्त꣡ꣳ रत्ना꣢꣯नि दा꣣शु꣡षे꣢ ॥३०६॥
स्वर सहित पद पाठअ꣣य꣢म् । वा꣣म् । म꣡धु꣢꣯मत्तमः । सु꣣तः꣢ । सो꣡मः꣢꣯ । दि꣡वि꣢꣯ष्टिषु । तं । अ꣣श्विना । पिबतम् । तिरो꣡अ꣢ह्न्यम् । ति꣣रः꣢ । अ꣣ह्न्यम् । धत्त꣢म् । र꣡त्ना꣢꣯नि । दा꣣शु꣡षे꣢ ॥३०६॥
स्वर रहित मन्त्र
अयं वां मधुमत्तमः सुतः सोमो दिविष्टिषु । तमश्विना पिबतं तिरोअह्न्यं धत्तꣳ रत्नानि दाशुषे ॥३०६॥
स्वर रहित पद पाठ
अयम् । वाम् । मधुमत्तमः । सुतः । सोमः । दिविष्टिषु । तं । अश्विना । पिबतम् । तिरोअह्न्यम् । तिरः । अह्न्यम् । धत्तम् । रत्नानि । दाशुषे ॥३०६॥
सामवेद - मन्त्र संख्या : 306
(कौथुम) पूर्वार्चिकः » प्रपाठक » 4; अर्ध-प्रपाठक » 1; दशतिः » 2; मन्त्र » 4
(राणानीय) पूर्वार्चिकः » अध्याय » 3; खण्ड » 8;
Acknowledgment
(कौथुम) पूर्वार्चिकः » प्रपाठक » 4; अर्ध-प्रपाठक » 1; दशतिः » 2; मन्त्र » 4
(राणानीय) पूर्वार्चिकः » अध्याय » 3; खण्ड » 8;
Acknowledgment
Mazmoon - اپنے روحانی خزانے کو دیجئے!
Lafzi Maana -
(دوِشٹی شُو) روحانی خزانے کی چابی ادھیاتمک پرگیا یا پاکیزہ عقلِ بریں کو حاصل کرنے کی خواہشات میں (ایمّ سوم وام سُتا) یہ سوم بھگتی رس آپ کے دونوں رُوپوں کے لئے بھینٹ کرنے کو تیار ہے اور (مدھو متمہ) اتینت مدھر ہے، (اشونا) سوریہ اور چندرماں کی طرح منور ایشور! آپ (تِرہ اہنیم پبتم) اس کو ہمیشہ منظورِ نظر کرتے ہوئے (داشُو شے رتنانی دھتم) اِس پریم بھگتی سے پرسّن ہو کر اپنے روحانی خزانے کے رتنوں کو عطا فرماتے رہیں۔
Tashree -
ہے یہ میٹھا بھگتی رس منظور بھگون کیجئے، اور دانی بھت پر رتنوں کی ورشا کیجئے۔
इस भाष्य को एडिट करें