Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 369
ऋषिः - वामदेवो गौतमः देवता - इन्द्रः छन्दः - अनुष्टुप् स्वरः - गान्धारः काण्ड नाम - ऐन्द्रं काण्डम्
1

ऋ꣢च꣣ꣳ सा꣡म꣢ यजामहे꣣ या꣢भ्यां꣣ क꣡र्मा꣢णि कृ꣣ण्व꣡ते꣢ । वि꣡ ते सद꣢꣯सि राजतो य꣣ज्ञं꣢ दे꣣वे꣡षु꣢ वक्षतः ॥३६९॥

स्वर सहित पद पाठ

ऋ꣡च꣢꣯म् । सा꣡म꣢꣯ । य꣣जामहे । या꣡भ्या꣢꣯म् । क꣡र्मा꣢꣯णि । कृ꣣ण्व꣡ते꣢ । वि । ते꣡इति꣢ । स꣡द꣢꣯सि । रा꣣जतः । यज्ञ꣢म् । दे꣣वे꣡षु꣢ । व꣣क्षतः ॥३६९॥


स्वर रहित मन्त्र

ऋचꣳ साम यजामहे याभ्यां कर्माणि कृण्वते । वि ते सदसि राजतो यज्ञं देवेषु वक्षतः ॥३६९॥


स्वर रहित पद पाठ

ऋचम् । साम । यजामहे । याभ्याम् । कर्माणि । कृण्वते । वि । तेइति । सदसि । राजतः । यज्ञम् । देवेषु । वक्षतः ॥३६९॥

सामवेद - मन्त्र संख्या : 369
(कौथुम) पूर्वार्चिकः » प्रपाठक » 4; अर्ध-प्रपाठक » 2; दशतिः » 3; मन्त्र » 10
(राणानीय) पूर्वार्चिकः » अध्याय » 4; खण्ड » 2;
Acknowledgment

Lafzi Maana -

(یا بھیام کرمانی کرن وتے) جن رگوید اور سام وید سے اپاسنا آدی کرم کئے جاتے ہیں ان (رچم سام یجا مہے) ان رچاؤں اور سام کو گا کر ہم یگیہ کرتے ہیں، (تے سدسی راجتہ) وہ رگوید اور سام وید کے منتر یگیہ منڈپ میں شوبھائمان ہوتے ہیں اور (دیویشو یگیم دکھشتہ) دیووں، ودوانوں میں یگیہ کرموں کو پھیلاتے ہیں!

Tashree -

بھگتی کرتے سام رگ کے منتروں سے ایش کی، شبھ کرم کی امر شکشا دیتے جو جگدیش کی.

इस भाष्य को एडिट करें
Top