Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 538
ऋषिः - नोधा गौतमः देवता - पवमानः सोमः छन्दः - त्रिष्टुप् स्वरः - धैवतः काण्ड नाम - पावमानं काण्डम्
3

सा꣣कमु꣡क्षो꣢ मर्जयन्त꣣ स्व꣡सा꣢रो꣣ द꣢श꣣ धी꣡र꣢स्य धी꣣त꣢यो꣣ ध꣡नु꣢त्रीः । ह꣢रिः꣣ प꣡र्य꣢द्रव꣣ज्जाः꣡ सूर्य꣢꣯स्य꣣ द्रो꣡णं꣢ ननक्षे꣣ अ꣢त्यो꣣ न꣢ वा꣣जी꣢ ॥५३८॥

स्वर सहित पद पाठ

सा꣣कमु꣡क्षः꣢ । सा꣣कम् । उ꣡क्षः꣢꣯ । म꣣र्जयन्त । स्व꣡सा꣢꣯रः । द꣡श꣢꣯ । धी꣡र꣢꣯स्य । धी꣣त꣡यः꣢ । ध꣡नु꣢꣯त्रीः । ह꣡रिः꣢꣯ । प꣡रि꣢꣯ । अ꣣द्रवत् । जाः꣢ । सू꣡र्य꣢꣯स्य । सु । ऊ꣣र्यस्य । द्रो꣡णं꣢꣯ । न꣣नक्षे । अ꣡त्यः꣢꣯ । न । वा꣣जी꣢ ॥५३८॥


स्वर रहित मन्त्र

साकमुक्षो मर्जयन्त स्वसारो दश धीरस्य धीतयो धनुत्रीः । हरिः पर्यद्रवज्जाः सूर्यस्य द्रोणं ननक्षे अत्यो न वाजी ॥५३८॥


स्वर रहित पद पाठ

साकमुक्षः । साकम् । उक्षः । मर्जयन्त । स्वसारः । दश । धीरस्य । धीतयः । धनुत्रीः । हरिः । परि । अद्रवत् । जाः । सूर्यस्य । सु । ऊर्यस्य । द्रोणं । ननक्षे । अत्यः । न । वाजी ॥५३८॥

सामवेद - मन्त्र संख्या : 538
(कौथुम) पूर्वार्चिकः » प्रपाठक » 6; अर्ध-प्रपाठक » 1; दशतिः » 5; मन्त्र » 6
(राणानीय) पूर्वार्चिकः » अध्याय » 5; खण्ड » 7;
Acknowledgment

Lafzi Maana -

پرمیشور میں دھیان جمانے والے دھیانی جن کی پانچ گیان اور کرم اِندریوں کی دسوں طاقتیں جب گیان اور تپ سے شُدھ ہو جاتی ہیں اور اوم نام کے جاپ روپ دھنش سے سب پاپوں پر فتح حاصل کرکے سب کی رکھشا کی طرف لگ جاتی ہیں۔ تب یہ دونوں بہنوں کی طرح پرمیشور کے لئے گیان دھیان اور کرموں کو ارپن کر دیتی ہے۔ تب بھگوان اُن پر دیالو ہو کر اپنا کرم برسا کر روحانی سورج کی روشنی کو اُن کے خانئہ دل میں بھر کر جلدی پرگٹ ہو جاتا ہے۔

Tashree -

گیان اِندریاں اور کرم کی دونوں جب شُدھ ہو جاتی ہیں، اپنے نرمل گیان کرم سے ہردیہ میں درشن پاتی ہیں۔

इस भाष्य को एडिट करें
Top